SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-(स्था) प्रतिष्ठते इति प्रस्थ: । (ग्ला ) सुष्ठु ग्लायतीति सुग्लः । (म्ला) सुष्ठु म्लायतीति सुम्लः । आर्यभाषा - अर्थ - (उपसर्गे) उपसर्ग उपपद होने पर ( आत:) आकारान्त ( धातो: ) धातुओं से परे (क) क प्रत्यय होता है । १२० उदा०- - (स्था) प्रतिष्ठते इति प्रस्थ: । प्रस्थान करनेवाला। (ग्ला) सुष्ठु ग्लायतीति सुग्लः | अधिक ग्लानिवाला । (म्ला) सुष्ठु म्लायतीति सुम्ल: । अर्थ पूर्ववत् है । सिद्धि- (१) प्रस्थ: । यहां प्र-उपसर्गपूर्वक 'ष्ठा गतिनिवृत्तौ (भ्वा०प०) धातु से इस सूत्र से 'क' प्रत्यय है । 'क' प्रत्यय के कित् होने से 'आतो लोप इटि च (६।४।६८) से 'स्था' के 'आ' का लोप हो जाता है। (२) सुग्लः। सुम्ल:। यहां सु-उपसर्गपूर्वक 'ग्लै म्लै हर्षक्षयें' ( वा०प०) धातु से इस सूत्र से 'क' प्रत्यय है। 'आदेच उपदेशेऽशिति' ( ६ | १/४४ ) से ग्लै, म्लै को आव होता है। शेष पूर्ववत् । श: ---- (१) पाघ्राध्माधेट् दृशः शः | १३७ । प०वि०-पा-घ्राध्मा-धेट् दृश: ५ | १ श: १ । १ । स०-पाश्च घ्राश्च ध्माश्च धेट् च दृश् च एतेषां समाहारः पाघ्राध्माधेट्दृश्, तस्मात्-पाघ्राध्माधेटदृश: (समाहारद्वन्द्वः) । अनु०-उपसर्गे इत्यनुवर्तते । अन्वयः - उपसर्गे पा०दृशो धातो: श: । अर्थ:- उपसर्गे उपपदे पाघ्राध्माधेदृशिभ्यो धातुभ्यः परः शः प्रत्ययो भवति । उदा०-(पा) उत्पिबः। विपिब: । (घ्रा ) उज्जिघ्रः । विजिघ्रः । ( ध्मा) उद्धम: । विधमः । ( धेट् ) उद्धयः । विधय: । (दृश्) उत्पश्य: विपश्यः । केचित् उपसर्गे इति नानुवर्तयन्ति तेषां मते - पिब: । जिघ्रः । धयः । पश्य: । आर्यभाषा - अर्थ - (उपसर्गे) उपसर्ग उपपद होने पर ( पाघ्राध्माधेटदृशः ) पा, घ्रा, ध्मा, धेट्, दृश् (धातोः) धातुओं से परे (कः) क प्रत्यय होता है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy