________________
तृतीयाध्यायस्य प्रथमः पादः (२) वृध्यम् । वृधु वृद्धौ' (भ्वा०आ०) पूर्ववत्।
विशेष-कृपू सामर्थ्ये (भ्वा०उ०) धातु के 'ऋ' के रेफांश को कृपो रो लः' (८।२।१८) से 'र' आदेश होने पर कृप्' धातु क्लुप्’ बन जाती है। पूर्वत्रासिद्धम् (८।२।१) से उसे असिद्ध मानने पर यह क्लुप्' धातु ऋकारोपध समझी जाती है-कृप ।
(५) ई च खनः। १११। प०वि०-ई ११ च अव्ययपदम्, खन: ५।१ । अनु०-क्यप् इत्यनुवर्तते। अन्वय:-खनो धातो: क्यप् ई च।
अर्थ:-खनो धातो: पर: क्यप् प्रत्ययो भवति, ईकारश्चान्तादेशो भवति।
उदा०-(खन्) खेयम्।
आर्यभाषा-अर्थ-(खन:) खन् (धातो:) धातु से परे (क्यप्) क्यप् प्रत्यय होता है (च) और खन् को (ई) ईकार अन्तादेश होता है।
उदा०-(खन्) खेयम् । खोदने योग्य। सिद्धि-खेयम् । खन्+क्यम् । ख ई+य। खे+य । खेय+सु। खेयम्।
यहां ‘खनु अवदारणे (भ्वा०उ०) धातु से इस सूत्र से क्यप्' प्रत्यय और 'अलोऽन्त्यस्य' (१।१।५१) से खन्' के अन्त्य न् को 'ईकार' आदेश होता है। आद्गुणः' (६।१।८४) से गुणरूप एकादेश (ए) हो जाता है।
(६) भृञोऽसंज्ञायाम् ।११२। प०वि०-भृञ: ५।१ असंज्ञायाम् ७।१। स०-न संज्ञा इति असंज्ञा, तस्याम्-असंज्ञायाम् (नञ्तत्पुरुषः) । अनु०-क्यप् इत्यनुवर्तते। अन्वय:-भृञो धातो: क्यप् असंज्ञायाम्। अर्थ:-भृञो धातो: पर: क्यप् प्रत्ययो भवति, असंज्ञायां विषये। उदा०-(भृञ) भृत्य: कर्मकरः ।
आर्यभाषा-अर्थ-(भृजः) भृञ् (धातो:) धातु से परे (क्यप्) क्यप् प्रत्यय होता है (असंज्ञायाम्) संज्ञा विषय को छोड़कर।
उदा०-(भृज्ञ) भृत्य: कर्मकरः । नौकर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org