SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०- (एति = इण् ) इत्यः । प्राप्ति के योग्य । (स्तु) स्तुत्यः । स्तुति के योग्य । (शास्) शिष्यः । शिक्षा करने योग्य । (वृ) वृत्य: । स्वीकार करने योग्य । (दृ) आदृत्यः । आदर करने योग्य। (जुष्) जुष्यः । प्रीति और सेवा करने योग्य। ६६ सिद्धि - (१) इत्यः । यहां 'इण् गतौं' (अदा०प०) धातु से इस सूत्र से 'क्यप्' प्रत्यय है। क्यप् प्रत्यय के पित् कृत् होने से 'हस्वस्य पिति कृति तुक्' (६ | १ | ६९) से 'इण्' धातु को 'तुक्' आगम होता है। (२) 'ष्टुञ् स्तुतौं' (अदा०प०) । 'शासु अनुशिष्टौं' (अदा०आ०) । 'वृञ् वरणें' (स्वा० उ० ) । दृङ् आदरें (तु०आ० ) । जुषी प्रतिसेवनयो:' (तु०आ०) धातुओं से शेष पद सिद्ध करें । (३) क्यप् प्रत्यय की अनुवृत्ति होने पर भी फिर क्यप्' प्रत्यय का ग्रहण बाधक प्रत्यय के बाधन के लिये है । अत: 'ओरावश्यके' (३ । १ । १२५ ) से प्राप्त 'ण्यत्' प्रत्यय को बाधकर 'स्तु' धातु से 'क्यप्' प्रत्यय ही होता है- अवश्यस्तुत्यः । (४) ऋदुपधाच्चाक्लृपिचृतेः । ११० । प०वि० - ऋदुपधात् ५।१ च अव्ययपदम् अक्लृपि - चृतेः ५ । १ । स०-ऋत् उपधा यस्य स ऋदुपध:, तस्मात् ऋदुपधात् ( बहुव्रीहि: ) । क्लृपिश्च चृतिश्च एतयोः समाहारः क्लृपिचृति:, न क्लपिचृतिरिति अक्लृपिचृतिः, तस्मात्-अक्लृपिचृतेः (समाहारद्वन्द्वगर्भितनञ्तत्पुरुषः ) । अनु०-क्यप् इत्यनुवर्तते। अन्वयः-ऋदुपधाच्च धातोः क्यप्, अक्लृपिचृतेः । अर्थ:- ऋकारोपधाद् धातोरपि परः क्यप् प्रत्ययो भवति, क्लृपिचृती धातू वर्जयित्वा । उदा० - ( वृत्) वृत्यम् । (वृध्) वृध्यम् । आर्यभाषा - अर्थ - (ऋदुपधात्) ऋकार उपधावाली (धातो:) धातु से (च) भी परे ( क्यप्) क्यप् प्रत्यय होता है (अक्लृपिचृतेः) क्लृप् और चृत् धातु को छोड़कर । उदा०- (वृत्) वृत्यम् । बरतने योग्य। (वृध्) वृध्यम् । बढ़ने योग्य । सिद्धि - (१) वृत्यम् । 'वृतु वर्तने' (भ्वा०आ०) इस ऋकार उपधावाली धातु से इस सूत्र से 'क्यप्' प्रत्यय है। 'क्यप्' प्रत्यय के कित् होने से घुगन्तलघूपधस्य च (७/३/८६ ) से प्राप्त लघूपधगुण का 'क्ङिति च ' (१1१14 ) से प्रतिषेध हो जाता है। 'ऋहलोर्ण्यत्' (३ । १ । १२४) से 'ण्यत्' प्रत्यय प्राप्त था। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy