SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ६५ तृतीयाध्यायस्य प्रथमः पादः (२) हनस्त च।१०८। प०वि०-हन: ५।१ त १।१ (लुप्तप्रथमा) च अव्ययपदम्। अनु०-अनुपसर्गे सुपि क्यप् भावे इति चानुवर्तते। अन्वय:-अनुपसर्गे सुपि हनो धातोभवि क्यप्, तश्च । अर्थ:-अनुपसर्गे=उपसर्गवर्जिते सुबन्ते उपपदे हनो धातो: परो भावेऽर्थे क्यप् प्रत्ययो भवति, तकारश्चान्तादेशो भवति। उदा०-ब्रह्मणो हननमिति ब्रह्महत्या । वृत्रस्य हननमिति वृत्रहत्या। आर्यभाषा-अर्थ-(अनुपसर्गे) उपसर्ग को छोड़कर (सुपि) सुबन्त उपपद होने पर (हन:) हन् (धातो:) धातु से परे (भावे) भाव अर्थ में (क्यप्) क्यप् प्रत्यय होता है (च) और हन् को (त) तकार अन्तादेश होता है। उदा०-ब्रह्मणो हननमिति ब्रह्महत्या। ब्रह्म का हनन। वेदाज्ञा का उल्लंघन । वृत्रस्य हननमिति वृत्रहत्या । वृत्र राक्षस का हनन (वध)। अविद्या-अन्धकार नाश । सिद्धि-ब्रह्महत्या । ब्रह्मन्+डस्+हन्+क्यप् । ब्रह्म+हन्+य। ब्रह्म+हत्+य। ब्रह्महत्य+टाप् । ब्रह्महत्या+सु । ब्रह्महत्या। यहां ब्रह्म सुबन्त उपपद होने पर हन् हिंसागत्यो:' (अदा०प०) धातु से इस सूत्र से 'क्या' प्रत्यय और 'अलोऽन्त्यस्य' (१।११५१) से हन्' के अन्त्य न्' को त्' आदेश होता है। स्त्रीत्व विवक्षा में 'अजाद्यतष्टाप्' (४।१।४) से 'टाप्' प्रत्यय होता है। क्यप् (३) एतिस्तुशास्वृदृजुषः क्यप् ।१०६ । प०वि०-एति-स्तु-शास्-वृ-दृ-जुष: ५।१४ क्यप् १।१ । स०-एतिश्च स्तुश्च शास् च वृश्च दृश्च जुष् च एतेषां समाहार एतिस्तुशास्वृदृजुष्, तस्मात्-एतिस्तुशास्वृदृजुष: (समाहारद्वन्द्वः) । अन्वय:-एतिस्तुशास्वृदृजुषो धातो: क्यप्। अर्थ:-एतिस्तुशास्वृदृजुषिभ्यो धातुभ्य: पर: क्यप् प्रत्ययो भवति । उदा०-(एति-इण्) इत्यः। (स्तु) स्तुत्य:। (शास्) शिष्यः । (वृ) वृत्यः । (दृ) आदृत्य: । (जुष्) जुष्यः । आर्यभाषा-अर्थ-(एतिस्तुशास्वृदजुषः) एति=इण्, स्तु. शास्, व, दू, जुष् (धातो:) धातुओं से (क्यम्) क्यप् प्रत्यय होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy