________________
तृतीयाध्यायस्य प्रथमः पादः अर्थ:-संगते-संगमने कर्तरि कारकेऽर्थे 'अजर्यम्' इति यत्-प्रत्ययान्तं निपात्यते।
उदा०-न जीर्यतीति-अर्जयम् । अजर्यमार्यसङ्गतम् । अजयं नोऽस्तु सङ्गतम्।
आर्यभाषा-अर्थ-(सङ्गतम्) संगमनसंगति अर्थ में (अजर्यम्) अजर्य शब्द (यत्) यत्-प्रतययान्त निपातित है।
उदा०-न जीर्यतीति-अजर्यम् । जो जीर्ण नहीं होता है, वह 'अजर्य' कहाता है। अजर्यमार्यसङ्तम् । पुरानी न होनेवाली आर्यों की संगति। अजय नोऽस्तु सङ्गतम् । हमारी संगति पुरानी न होनेवाली हो, सदा नयी रहे।
सिद्धि-(१) अजर्यम् । न++यत् । अ+जर+य। अजर्य+सु। अजर्यम् ।
यहां नपूर्वक वयोहानौ' (दिवा०प०) धातु से संगत अर्थ में इस सूत्र से 'यत्' प्रत्यय निपातित है। 'ऋहलोर्ण्यत्' (३।१।१२४) से ण्यत् प्रत्यय प्राप्त था।
(२) सङ्गतम् । यहां नपुंसके भावे क्त:' (३।३।११४) से भाव अर्थ में 'क्त' प्रत्यय है। सङ्गतम् सङ्गमनम्। यत्+क्यप्
(१०) वदः सुपि क्यप् च।१०६। प०वि०-वद: ५।१ सुपि ७१ क्यप् ११ च अव्ययपदम् ।
अनु०-यत्, निपातनपञ्चकमुल्लङ्घ्य 'अनुपसर्गे (३।१।१००) इति चानुवर्तते। अग्रिमसूत्राच्च ‘भावे' इत्यनुकर्षणीयम्।
अन्वय:-अनुपसर्गे सुपि वदो धातोभवि यत् क्यप् च ।
अर्थ:-अनुपसर्गे उपसर्गवर्जिते सुबन्ते उपपदे वदो धातो: परो भावेऽर्थे यत् क्यप् च प्रत्ययो भवति।
उदा०-(यत्) ब्रह्मवद्यम्। सत्यवद्यम्। (क्यप्) ब्रह्मोद्यम् । सत्योद्यम्।
___आर्यभाषा-अर्थ- (अनुपसर्गे) उपसर्ग को छोड़कर (सुपि) सुबन्त उपपद होने पर (वद:) वद् धातु से परे (भावे) भाव अर्थ में (यत्) यत् (च) और (क्यप्) क्यप् प्रत्यय होता है।
उदा०-(यत्) ब्रह्मवद्यम् । ब्रह्म (वेद) का कथन । सत्यवद्यम् । सत्य का कथन । (क्यप्) ब्रह्मोद्यम् । सत्योद्यम् । अर्थ पूर्ववत् है।
Jain Education International
For Private & Personal Use Only
For Priva
www.jainelibrary.org