________________
६२
पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-अर्यः । ऋ+यत् । अर्+य। अर्य+सु । अर्यः ।
ऋ गतौ' (जु०प०) धातु से इस सूत्र से स्वामी और वैश्य अर्थ में यत्-प्रत्यय निपातित है। ऋहलोर्ण्यत्' (३।१।१२४) से ण्यत् प्रत्यय प्राप्त था। स्वामी और वैश्य अर्थ से अन्यत्र ण्यत्' प्रत्यय होता है-आर्यो ब्राह्मणः । निपातनम् (यत्)
(८) उपसर्या काल्या प्रजने।१०४। प०वि०-उपसर्या ११ काल्या ११ प्रजने ७१। प्राप्तकाला= काल्या। तदस्य प्राप्तम्' (५ ।१ ।१०३) इत्यनुवर्तमाने 'कालाद् यत्' (५ ।३।१०६) इति कालशब्दाद् यत् प्रत्ययः । प्रथमगर्भग्रहणम् प्रजनम्, तस्मिन्-प्रजने।
अर्थ:-प्रजने प्रथमगर्भग्रहणेऽर्थे उपसर्या इति यत्-प्रत्ययान्तो निपात्यते, प्रथमगर्भग्रहणे काल्या प्राप्तकाला चेत् सा भवति।
उदा०-उपसर्या गौः । उपसर्या वडवा । गर्भाधानार्थं वृषभेण, अश्वेन वा उपगन्तुं योग्या, इत्यर्थः ।
आर्यभाषा-अर्थ-(प्रजने) प्रथम गर्भग्रहण अर्थ में (उपसर्या) उपसर्या पद (यत्) यत् प्रत्ययान्त निपातित है, (काल्या) यदि उसका प्रथम गर्भग्रहण करने का समय आगया हो।
उदा०-उपसर्या गौः । वह गाय जिसका प्रथम गर्भग्रहण करने का समय आगया है। उपसर्या वडवा । वह घोड़ी जिसका प्रथम गर्भग्रहण करने का समय आगया है।
सिद्धि-उपसर्या । उप+सृ+यत्। उप+सर्+य। उपसर्य+टाम्। उपसर्या+सु । उपसर्या।
यहां उप' उपसर्गपूर्वक सृ गतौ' (भ्वा०प०) धातु से प्रथम गर्भग्रहण काल में इस सूत्र से यत्-प्रत्यय निपातित है। 'ऋहलोर्ण्यत्' (३।१।१२४) से ‘ण्यत्' प्रत्यय प्राप्त था। निपातनम् (यत्)
(६) अजर्यं सङ्गतम् ।१०५ । प०वि०-अजर्यम् १।१ सङ्गतम् १।१। अनु०-यत् इत्यनुवर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org