________________
तृतीयाध्यायस्य प्रथमः पादः
६१
(२) पण्यम् । पण व्यवहारे' (भ्वा०आ०) धातु से इस सूत्र पणितव्य (क्रेतव्य) अर्थ में 'यत्' प्रत्यय निपातित है। 'ऋहलोर्ण्यत्' (३ । १ । १२४) से ण्यत् प्राप्त था ।
(३) वर्या | 'वृङ् सम्भक्तौ (स्वा०आ०) धातु से इस सूत्र से अनिरोध (अप्रतिबन्ध) अर्थ में 'यत्' प्रत्यय निपातित है । 'एतिस्तुशास्वृदृजुषः क्यप् ( ३ 1१1१०९) से क्यप्
प्रत्यय प्राप्त था।
निपातनम् (यत्) -
(६) वह्यं करणम् । १०२ ।
प०वि० - वह्यम् १ । १ करणम् १ ।१
अनु०-'यत्' इत्यनुवर्तते ।
अर्थ:- करणे कारके वह्यमिति यत्-प्रत्ययान्तं निपात्यते ।
उदा०-वहत्यनेन इति वह्यम्, शकटमित्यर्थः ।
आर्यभाषा-अर्थ- (करणम्) करण कारक अर्थ में (वह्यम्) वह्य शब्द यत्-प्रत्ययान्त निपातित है ।
उदा०-वहत्यनेन इति वह्यम्, शकटमित्यर्थः । देशान्तर में पहुंचने का साधन शकट (गाड़ी) आदि ।
सिद्धि-वह्यम्। 'वह प्रापणे' (भ्वा०प०) धातु से इस सूत्र से करण कारक में यत् प्रत्यय निपातित है। 'ऋहलोर्ण्यत्' (३ । १ । १२४) से 'ण्यत्' प्रत्यय प्राप्त था ।
निपातनम् (यत्) -
(७) अर्यः स्वामिवैश्ययोः । १०३ | प०वि० - अर्य: १ ।१ स्वामि- वैश्ययोः ७।२।
सo - स्वामी च वैश्यश्च तौ स्वामिवैश्यौ, तयोः - स्वामिवैश्ययोः (इतरेतरयोगद्वन्द्वः) ।
अनु०-यत् इत्यनुवर्तते ।
अर्थः- स्वामिवैश्ययोरर्थयोरर्य इति यत्-प्रत्ययान्तो निपात्यते ।
उदा०-अर्यः स्वामी। अर्यो वैश्यः ।
आर्यभाषा-अर्थ- (स्वामिवैश्ययोः) स्वामी और वैश्य अर्थ में (अर्य:) अर्य शब्द (यत्) यत्-प्रत्ययान्त निपातित है।
उदा० - अर्य: स्वामी । मालिक । अर्यो वैश्यः । व्यापारी ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org