SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ४२ क्त्वादयः पाणिनीय-अष्टाध्यायी प्रवचनम् (४) क्त्वातोसुन्कसुनः । ३६ । प०वि०-क्त्वा-तोसुन्-कसुनः १ । ३ । स०- क्त्वा च तोसुन् च कसुन् च ते क्त्वातोसुन्कसुनः (इतरेतरयोगद्वन्द्वः) । अनु० - अव्ययम्, कृत् इत्यनुवर्तते । अन्वयः - क्त्वातोसुन्कसुनः कृत् अव्ययम् । अर्थ:-क्त्वाप्रत्ययान्तः, तोसुन्प्रत्ययान्तः, कसुन्प्रत्ययान्तश्च शब्दोऽव्ययसंज्ञको भवति । उदा०- ( क्त्वा) कृत्वा । हृत्वा । (तोसुन्) पुरा सूर्यस्योदेतोराधेयः ( काठक० ८ । ३ ) । पुरा वत्सानामपाकर्तो: (कसुन्) पुरा क्रूरस्य विसृपो विरप्शिन् (यजु० १।२८) । पुरा जर्तृभ्य आतृदः । आर्यभाषा-अर्थ- (क्त्वा-तोसुन्कसुनः) क्त्वा, तोसुन् और कसुन् (कृत्) प्रत्ययान्त शब्द की (अव्ययम्) अव्यय संज्ञा होती है। उदा० ०- ( क्त्वा) कृत्वा । करके। हृत्वा । हरण करके। तोसुन्- पुरा सूर्यस्योदेतोराधेयः । पुरा वत्सानामपाकर्तोः। कसुन - पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जर्तृभ्य आवृदः । उदेतोः । उदय होना । अपाकर्तोः । दूर करने के लिये । विसृपः । फैलाना । वितृदः । हिंसा आदि करना । Jain Education International सिद्धि-(१) कृत्वा । कृ+क्त्वा । कृ+त्वा। कृत्वा । यहां डुकृञ् करणें (तना० उ० ) 'समानकर्तृकयोः पूर्वकाले ( ३ | ४ | २१) से क्त्वा प्रत्यय होता है। (२) हृत्वा । यहां हृञ् हरणे ( भ्वा०3०) धातु से पूर्ववत् क्त्वा प्रत्यय है । (३) उदेतो: । उत्+इण्+तोसुन् । उत्+इ+तोस् । उत्+ए+तोस्। उदेतोः । यहां उत् उपसर्ग पूर्वक 'इण् गतौं' (अदा०प०) धातु से 'भावलक्षणे स्थेणुकृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्' (३ । ४ । १६ ) से तोसुन् प्रत्यय होता है । (४) अपाकर्तो। अप+आङ्+कृ+तोसुन् । अप+आ+कर्+तोस् । अपाकर्तोः। यहां अप और आङ् उपसर्गपूर्वक 'कृ' धातु से पूर्ववत् 'तोसुन्' प्रत्यय होता है। (५) विसृप: । वि+सृप् +कसुन् । वि+सृप्+अस् । विसृपः। यहां वि उपसर्गपूर्वक 'सुप्लृ ' गतौ (भ्वा०प०) धातु से 'सृपितृदो: कसुन्' (३।४।१६ ) से 'कसुन्' प्रत्यय होता है। (६) वितृदः। वि+तृद्+कसुन्। यहां वि उपसर्गपूर्वक 'उतृदिर् हिंसानादरयो:' (रुधा०प०) धातु से पूर्ववत् 'कसुन्' प्रत्यय है। For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy