SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ३७ प्रथमाध्यायस्य प्रथमः पादः अनु०-सर्वनामानि विभाषा जसि इत्यनुवर्तते । अन्वय:-स्वं जसि विभाषा सर्वनामानि अज्ञाति-धनाख्यायाम्। अर्थ:-स्वं शब्दो जसि परतो विकल्पेन सर्वनामसंज्ञको भवति, ज्ञाति-धनाख्यां वर्जयित्वा। उदा०-स्वे पुत्राः । स्वाः पुत्राः । स्वे गाव: । स्वा: गावः । आर्यभाषा-अर्थ-(स्वम्) स्व शब्द की (जसि) जस् प्रत्यय परे होने पर (विभाषा) विकल्प से (सर्वनामानि) सर्वनाम संज्ञा होती है। (अज्ञाति-धनाख्यायाम्) यदि वह स्व' शब्द ज्ञाति और धन अर्थ का वाचक न हो। उदा०-(स्व) स्वे पुत्राः । स्वाः पुत्राः । अपने पुत्र । स्वे गावः । स्वा: गावः । अपने बैल। यहां स्व शब्द आत्मीय अर्थ का वाचक है। ज्ञाति और धन का नहीं। यहां ज्ञाति अर्थ का इसलिये निषेध किया है कि यहां सर्वनाम संज्ञा न हो-स्वा ज्ञातव्यः । ज्ञाति-परिवार। यहां धन अर्थ का निषेध इसलिये किया है कि यहां सर्वनाम संज्ञा न हो-प्रभूता: स्वा न दीयन्ते। प्रभूत धन नहीं दिये जाते। प्रभूता: स्वा न भुज्यन्ते। प्रभूत धन नहीं भोगे जाते। सिद्धि-(१) स्वे पुत्राः । स्व+जस् । स्व+शी। स्व+ई। स्वे। यहां 'स्व' शब्द की सर्वनाम संज्ञा होने से 'जस: शी' (७।१।१७) से जस् के स्थान में 'शी' आदेश होता है। (२) स्वा: पुत्राः । स्व+जस् । स्व+अस् । स्वा: । यहां स्व शब्द की सर्वनाम संज्ञा न होने से जस्' के स्थान में पूर्ववत् 'शी' आदेश नहीं होता है। अन्तरशब्दः (१०) अन्तरं बहिर्योगोपसंव्यानयोः।३५। प०वि०-अन्तरम् ११ बहिर्योग-उपसंव्यानयोः ७।२। स०-बहिर्योगश्च उपसंव्यानं च ते-बहिर्योगोपसंव्याने, तयोः बहिर्योगोपसंव्यानयोः (इतरेतरयोगद्वन्द्व:)। अनु०-सर्वनामानि विभाषा जसि इत्यनुवर्तते। अन्वय:-बहिर्योगोपसव्यानयो: अन्तरं जसि विभाषा सर्वनामानि। अर्थ:-बहिोंगे उपसंव्याने चार्थेऽन्तरं-शब्दो जसि परतो विकल्पेन सर्वनामसंज्ञको भवति। उदा०-(बहियोगे) अन्तरे गृहा:। अन्तरा गृहा:। (उपसंव्याने) अन्तरे शाटका: । अन्तरा: शाटकाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy