________________
प्रथमाध्यायस्य प्रथमः पादः
३५
उदा०- (प्रथम) प्रथमे । प्रथमा: । (चरमः) चरमे । चरमा: । (तयः ) द्वितये। द्वितया: । (अल्पः) अल्पे । अल्पा: । (अर्ध: ) अर्धे । अर्धा: । (कतिपयः) कतिपये। कतिपयाः। (नमः) नेमे । नेमा: ।
आर्यभाषा - अर्थ - (प्रथम ० ) प्रथम, चरम, तय, अल्प, अर्ध, कतिपय और नेम शब्दों की (च) भी (जसि) जस् प्रत्यय परे होने पर ( विभाषा) विकल्प से (सर्वनामानि ) सर्वनाम संज्ञा होती है।
उदा०
- ( प्रथम ) प्रथमे । प्रथमा: । पहले । ( चरम ) चरमे । चरमाः । अन्तिम । (तय) द्वितये, द्वितयाः । दो अवयवोंवाले। (अर्ध) अर्धे । अर्धा: । आधे । (कतिपय) कतिपये। कतिपयाः । कई । (निम) नेमे । नेमाः । आधे ।
सिद्धि - (१) प्रथमे । प्रथम + जस्। प्रथम+शी । प्रथम +ई। प्रथमे। यहां प्रथम शब्द की सर्वनाम संज्ञा होने से 'जस: शीं' (७/१/१७) से 'जस्' के स्थान में 'शी' आदेश होता है।
(२) प्रथमा: । प्रथम+जस् । प्रथम+अस् । प्रथमाः । यहां प्रथम शब्द की सर्वनाम संज्ञा न होने से 'जस: शी' (७/१/१७) से 'जस्' के स्थान में 'शी' आदेश नहीं होता है। (३) द्वितये । द्वि+तयप् । द्वितय । द्वितय+जस् ।' द्वितय+शी । द्वितय+ ई । द्वितये । सूत्र में 'तय' कहने से तयप्-प्रत्ययान्त शब्द का ग्रहण किया जाता है। यहां प्रथम द्विशब्द से 'संख्याया अवयवे तयं' (५।२।४२ ) से तयप् प्रत्यय होता है। शेष कार्य 'प्रथम' के समान है।
(४) चरमे, चरमा: आदि पदों की सिद्धि प्रथम शब्द के समान समझें । पूर्वादयः शब्दाः
(८) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । ३३ ।
प०वि०- पूर्व-पर- अवर- दक्षिण-उत्तर - अपर - अधराणि १ । ३ व्यवस्थायाम् ७।१ असंज्ञायाम् ७।१।
स० - पूर्वश्च परश्च अवरश्च दक्षिणश्च उत्तरश्च अपरश्च अधरं च तानीमानि - पूर्वापरावरदक्षिणोत्तरापराधराणि ( इतरेतरयोगद्वन्द्वः) । न संज्ञा असंज्ञा, तस्याम्- असंज्ञायाम् ( नञ्तत्पुरुषः ) ।
अनु०- सर्वनामानि विभाषा जसि इत्यनुवर्तते ।
अन्वयः - पूर्व० अधराणि विभाषा जसि सर्वनामानि व्यवस्थायाम् असंज्ञायाम्।
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org