SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३४ जसि सर्वनामसंज्ञाविकल्पः पाणिनीय-अष्टाध्यायी-प्रवचनम् (६) विभाषा जसि । ३१ । प०वि० - विभाषा १ । १ जसि ७ ।१ । अनु० - द्वन्द्वे, सर्वादीनि सर्वनामानि इत्यनुवर्तते । अन्वयः - द्वन्द्वे सर्वादीनि विभाषा सर्वनामानि जसि । अर्थ:- द्वन्द्वे समासे सर्वादीनि शब्दरूपाणि जसि परतो विकल्पेन सर्वनामसंज्ञकानि भवन्ति । उदा० - कतरे च कतमे च ते - कतरकतमे । कतरे च कतमे च ते-कतरकतमाः । आर्यभाषा - अर्थ - (द्वन्द्वे) द्वन्द्व समास में (सर्वादीनि) सर्व आदि शब्दों की (जसि) जस् प्रत्यय परे होने पर ( विभाषा ) विकल्प से (सर्वनामानि ) सर्वनाम संज्ञा होती है। उदा० - कतरे च कतमे च ते कतरकतमे । कतरे च कतमे च ते कतरकतमाः । कौन-कौन से । सिद्धिं - (१) कतरकतमे । कतरकतम + जस्। कतरकतम +शी । कतरकतम+ई। कतरकतमे। यहां सर्वनाम संज्ञा होने से 'जस: शी' (७/१/१७) से 'जस्' के स्थान में 'शी' आदेश होता है। (२) कतरकतमाः । कतरकतम + जस्। कतरकतम+अस् । कतरकतमाः। यहां सर्वनाम संज्ञा न होने से पूर्ववत् 'जस्' के स्थान में 'शी' आदेश नहीं होता है। प्रथमादिशब्दाः (७) प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ॥ ३२ ॥ प०वि०-प्रथम-चरम-तय- अल्प- अर्ध-कतिपय - नेमा: १ । ३ । च Jain Education International अव्ययपदम् । स०-प्रथमश्च चरमश्च तयश्च अल्पश्च अर्धश्च कतिपयश्च नेमश्च ते प्रथमचरमतयाल्पार्धकतिपयनेमाः (इतरेतरयोगद्वन्द्वः) । अनु० - सर्वनामानि विभाषा जसि इत्यनुवर्तते । अन्वयः - प्रथम० नेमाश्च जसि विभाषा सर्वनामानि । अर्थः-प्रथमचरमतयाल्पार्धकतिपयनेमाः शब्दा अपि जसि परतो विकल्पेन सर्वनामसंज्ञका भवन्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy