SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ३३ प्रथमाध्यायस्य प्रथमः पादः अनु०-सर्वादीनि सर्वनामानि न इत्यनुवर्तते। अन्वय:-तृतीयासमासे सर्वादीनि सर्वनामानि न । अर्थ:-तृतीयासमासे सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञकानि न भवन्ति। उदा०-मासेन पूर्व इति मासपूर्वः, तस्मै मासपूर्वाय । संवत्सरेण पूर्व इति संवत्सरपूर्वः, तस्मै संवत्सरपूर्वाय । आर्यभाषा-अर्थ-(तृतीयासमासे) तृतीयासमास में (सर्वादीनि) सर्व आदि शब्दों की (सर्वनामानि) सर्वनाम संज्ञा (न) नहीं होती है। उदा०-मासेन पूर्व इति मासपूर्व:, तस्मै मासपूर्वाय। मास से पूर्व के लिये। संवत्सरेण पूर्व इति संवत्सरपूर्वः, तस्मै संवत्सरपूर्वाय। वर्ष से पूर्व के लिये। सिद्धि-(१) मासपूर्वाय । मासपूर्व+डे। मासपूर्वाभ्य। मासपूर्वाय। यहां तृतीया समास में पूर्व' शब्द की सर्वनाम संज्ञा न होने से डेय:' (७।१।१३) से 'डे' के स्थान में य' आदेश होता है। (२) संवत्सरपूर्वाय । यहां सब कार्य मासपूर्वाय' के समान है। (५) द्वन्द्वे च ।३०। प०वि०-द्वन्द्वे ७।१ च अव्ययपदम्। अनु०-'सर्वादीनि सर्वनामानि न' इत्यनुवर्तते। अन्वय:-द्वन्द्वे च सर्वादीनि सर्वनामानि न। अर्थ:-द्वन्द्व समासे सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञकानि न भवन्ति। उदा०-पूर्वे चाऽपरे च ते पूर्वापरा:, तेषां-पूर्वापराणाम्। कतरे च कतमे च ते-कतरकतमाः, तेषाम्-कतरकतमानाम् । आर्यभाषा-अर्थ-(द्वन्द्वे) द्वन्द्व समास में (च) भी (सर्वादीनि) सर्व आदि शब्दों की (सर्वनामानि) सर्वनाम संज्ञा (न) नहीं होती है। उदा०-पूर्वे चापरे च ते पूर्वापराः, तेषाम्-पूर्वापराणाम्। पूर्व और अपरों का। कतरे च कतमे च ते कतरकतमा:, तेषाम्-कतरकतमानाम् । कौन-कौन सों का। सिद्धि-(१) पूर्वापराणाम् । पूर्वापर+आम्। पूर्वापर+नुट्+आम्। पूर्वापर+न्+आम्। पूर्वापरा+नाम्। पूर्वापराणाम्। यहां द्वन्द्व समास में सर्वादि शब्दों की सर्वनाम संज्ञा न होने से हस्वनद्यापो नुट्' (७।११५४) से 'आम्' प्रत्यय को नुट् आगम होता है। आमि सर्वनाम्न: सुट्' (७।११५२) से सुट् आगम नहीं होता है। (२) कतरकतमानाम् । यहां सब कार्य पूर्वापराणाम्' के समान है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy