SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ३२ पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-(१) उत्तरपूर्वस्यै । उत्तरस्या: पूर्वस्याश्चान्तराला दिक् उत्तरपूर्वा। यहां दिङ्नामान्यन्तराले (२।२।२६) से बहुव्रीहि समास है। उत्तरपूर्वा+डे। उत्तरपूर्वा+ स्याट्+ए। उत्तरपूर्वा स्या+ए। उत्तरपूर्वस्यै। यहां सर्वनाम संज्ञा होने से सर्वनाम्न: स्याङ्दस्वश्च' (७।३।११४) से प्रत्यय को स्याट् का आगम और अग को ह्रस्व हो जाता है। (२) उत्तरपूर्वायै । उत्तरपूर्वा+डे। उत्तरपूर्वा+याद+ए। उत्तरपूर्वा+या+ए। उत्तरपूर्वायै। यहां सर्वनाम संज्ञा न होने से याडापः' (७।३।११३) से प्रत्यय को याट् आगम होता है। (३) दक्षिणस्या: पूर्वस्याश्चान्तराला दिक् दक्षिणपूर्वा। तस्मै दक्षिणपूर्वस्यै अथवा दक्षिणपूर्वायै। यहां सब कार्य पूर्ववत् है। सर्वनामसंज्ञाप्रतिषेध (३) न बहुव्रीहौ।२६। प०वि०-न अव्ययपदम् । बहुव्रीहौ ७।१। अनु०-सर्वादीनि सर्वनामानि इत्यनुवर्तते। अन्वय:-बहुव्रीहौ सर्वादीनि सर्वनामानि न। अर्थ:-बहुव्रीहिसमासे सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञकानि न भवन्ति। उदा०-प्रियं विश्वं यस्य स:-प्रियविश्व:, तस्मै प्रियविश्वाय । द्वावन्यौ यस्य स:-व्यन्य:, तस्मै व्यन्याय । आर्यभाषा-अर्थ-(बहुव्रीहौ) बहुव्रीहि समास में (सर्वादीनि) सर्व आदि शब्दों की (सर्वनामानि) सर्वनाम संज्ञा (न) नहीं होती है। उदा०-प्रियं विश्वं यस्य स:-प्रियविश्व:, तस्मै प्रियविश्वाय । प्रिय है विश्व जिसका उसके लिये। द्वावन्यौ यस्य सः-व्यन्य:, तस्मै व्यन्याय। दो अन्य पुत्रादि जिसके उसके लिये। सिद्धि-(१) प्रियविश्वाय । प्रियविश्व+डे। प्रियविश्व+य। प्रियविश्वा+य। प्रियविश्वाय। यहां विश्व शब्द की सर्वनाम संज्ञा न होने से 'डर्य:' (७।१।१३) से 'डे' के स्थान में 'य' आदेश होता है। २) व्यन्याय। यहां सब कार्य प्रियविश्वाय के समान है। (४) तृतीयासमासे।२६। प०वि०-तृतीयासमासे ७१।। स०-तृतीयया समास इति तृतीयासमासः, तस्मिन्-तृतीयासमासे (तृतीया-तत्पुरुषः)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy