SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २६ प्रथमाध्यायस्य प्रथमः पादः उदा०-(षकारान्त) षट् तिष्ठन्ति। छ: बैठते हैं। षट् पश्य। छ: को देख। (नकारान्त) पञ्च तिष्ठन्ति। पांच बैठते हैं। पञ्च पश्य। पांचों को देख। इत्यादि। सिद्धि-(१) षट् तिष्ठन्ति । षष्+जस् । षष्+अस् । षष्+० । षड्। षट्। यहां 'षष्' शब्द की षट् संज्ञा होने से 'षड्भ्यो लुक्' (७।१।२२) से जस् प्रत्यय का लुक् हो जाता है। (२) षट् पश्य । षष्+शस् । षष्+अस् । षष्+01 षड्। षट् । यहां षष्' शब्द की षट् संज्ञा होने से पूर्ववत् शस् प्रत्यय का लुक् हो जाता है। (३) पञ्च तिष्ठन्ति । पञ्च पश्य । यहां पञ्चन् शब्द से सब कार्य 'षट्' के समान समझें। डति-प्रत्ययान्तः (२) डति च।२४। प०वि०-डति ११ (लुप्तप्रथमानिर्देश:) च अव्ययपदम्। अनु०-संख्या, षट् इति चानुवर्तते । अन्वय:-डति संख्या च षट् । अर्थ:-डति-प्रत्यायान्ता या संख्या साऽपि षट्संज्ञिका भवति। उदा०-कति तिष्ठन्ति । कति पश्य। आर्यभाषा-अर्थ-(डति) डति-प्रत्ययान्त (संख्या) संख्यावाची शब्द की (च) भी (षट्) संज्ञा होती है। उदा०-कति तिष्ठन्ति। कितने बैठते हैं। कति पश्य। कितनों को देख। सिद्धि-(१) कति तिष्ठन्ति । किम्+डति। किम् अति। क्+अति। कति । कति+जस्। कति+0। कति। यहां डति-प्रत्ययान्त कति शब्द की षट् संज्ञा होने से 'षड्भ्यो लुक्' (७।१।२१) से जस् प्रत्यय का लुक हो जाता है। (२) कति पश्य । कति+शस् । कति+० । कति। यहां डति प्रत्ययान्त कति शब्द की षट् संज्ञा होने से पूर्ववत् शस् प्रत्यय का लुक् हो जाता है। निष्ठा-संज्ञा क्तक्तवतू निष्ठा।२५। प०वि०-क्त-क्तवतू १।२ निष्ठा १। १ । स०-क्तश्च क्तवतुश्च तौ क्तक्तुवतू (इतरेतरयोगद्वन्द्वः)। अर्थ:-क्त-क्तवतू प्रत्ययौ निष्ठा-संज्ञकौ भवत: । उदा०-(क्त) कृत: । भुक्त: । (क्तवतु) कृतवान् । भुक्तवान्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy