SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि - (१) बहुकृत्वः । बहु+कृत्वसुच् । बहु+कृत्वस् । बहुकृत्वः । यहां बहु शब्द की संख्या संज्ञा होने से संख्याया: क्रियाभ्यावृत्तिगणने कृत्वसुच्' (५।४।१७) से कृत्वसुच् प्रत्यय होता है। २८ (२) बहुधा । बहु+धा । बहुधा । यहां बहु शब्द की संख्या संज्ञा होने से 'संख्याया विधार्थे धा' (५ | ३ | ४२ ) से 'धा' प्रत्यय होता है। (३) बहुकः । बहु+कन् । बहु+क। बहुक+सु । बहुकः । यहां बहु शब्द की संख्या संज्ञा होने से ‘संख्याया अतिशदन्ताया: कन्ं' (५1१।२२ ) से कन् प्रत्यय होता है । (४) बहुश: । बहु +शस् । बहुशः । यहां बहु शब्द की संख्या संज्ञा होने से 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' (५।४ । ४२) से शस् प्रत्यय होता है । (५) गणकृत्व: आदि में सब कार्य 'बहुकृत्वः' आदि के समान समझें। (६) तावत्कृत्वः । तद्+वतुप् । तद्+वत् । त+वत् । तावत् । तावत् +कृत्वसुच् । तावत्+कृत्वस्। तावत्कृत्वः । यहां प्रथम तद् शब्द से यत्तदेतेभ्यः परिमाणे वतुप् (५ / २ / ३९ ) से वतुप् प्रत्यय होता है, तत्पश्चात् वतु-प्रत्ययान्त तावत् शब्द की संख्या संज्ञा होने से 'बहुकृत्वः' आदि के समान इससे कृत्वसुच् आदि प्रत्यय होते हैं। (७) कतिकृत्वः । किम्+इति । किम्+अति । क + अति । कति । कति+कृत्वसुच् । कति+कृत्वस् । कतिकृत्वः । यहां प्रथम किम् शब्द से 'किमः संख्यापरिमाणे (५/२/४१) से इति प्रत्यय होता है, तत्पश्चात् इतिप्रत्ययान्त कति शब्द की संख्या संज्ञा होने से 'बहुकृत्वः' आदि के समान इससे 'कृत्वसुच्' आदि प्रत्यय होते हैं । षट्-संज्ञा (१) ष्णान्ता षट् | २३ | प०वि० - ष्णान्ता १ ।१ षट् १ । १ । सo - षश्च णश्च तौ - ष्णौ, अन्तश्च अन्तश्च तौ - अन्तौ । ष्णौ अन्तौ यस्याः सा ष्णान्ता ( इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि: ) । अनु० - संख्या इत्यनुवर्तते । अन्वयः - ष्णान्ता संख्या षट् । अर्थ:-षकारान्ता नकारान्ता च या संख्या सा षट्संज्ञिका भवति । उदा०- ( षकारान्ता ) षट् तिष्ठन्ति । षट् पश्य । ( नकारान्ता ) पञ्च तिष्ठन्ति । पञ्च पश्य । आर्यभाषा - अर्थ - (ष्णान्ता) षकारान्त और नकारान्त (संख्या) संख्यावाची शब्द की (षट्) षट् संज्ञा होती है । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy