SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३० पाणिनीय-अष्टाध्यायी-प्रवचनम् आर्यभाषा-अर्थ-(क्त-क्तवतू) क्त और क्तवतु प्रत्यय की (निष्ठा) निष्ठा संज्ञा होती है। उदा०-(क्त) कृतः । किया। भुक्त: । खाया। क्तवतु-कृतवान् । किया। भुक्तवान् । खाया। सिद्धि-(१) कृतः । कृ+क्त । कृ+त। कृत+सु। कृतः । यहां डुकृञ् करणे (तना०उ०) धातु से 'निष्ठा' (३।२।१०२) सूत्र से क्त प्रत्यय भूतकाल में विधान किया गया है। - (२) कृतवान् । कृ+क्तवतु। कृ+तवत्। कृ+तव+तुम्+त्। कृ+तव++त्। कृ+तवन्। कृतवन्+सु। कृतवान्+सु । कृतवान्+० । कृतवान्। यहां डुकृञ् करणे धातु से निष्ठा' (३।२।१०२) सूत्र से भूतकाल में क्तवतु प्रत्यय किया गया है। यहां उगिदचां सर्वनामस्थाने चाधातो.' (७।११७०) से नुम् का आगम और सर्वनामस्थाने चाऽसम्बुद्धौ (६।४।८) से दीर्घ होता है। विशेष-क्त और क्तवतु ये दोनों प्रत्यय भूतकाल में होते हैं। क्त प्रत्यय प्रायश: कर्मवाच्य में और क्तवतु प्रत्यय कर्तृवाच्य में होता है। सर्वनामसंज्ञाप्रकरणम् सर्वादयः (१)सर्वादीनि सर्वनामानि।२६। प०वि०-सर्वादीनि १।३ सर्वनामानि १३ । स०-सर्व आदिर्येषां तानीमानि-सर्वादीनि (बहुव्रीहि: समास:)। अर्थ:-सर्वादीनि शब्दरूपाणि सर्वनामसंज्ञकानि भवन्ति । उदा०- (सर्व:) सर्वे। सर्वस्मै। सर्वस्मात्। सर्वस्मिन्। सर्वकः । (विश्व:) विश्वे । विश्वस्मै । विश्वस्मात् । विश्वस्मिन् । विश्वकः । सर्वादिगण:-सर्व। विश्व। अभ। उभय । डतर । डतम। कतर । कतम। इतर। अन्यतर। त्व। त्वत्। नेम। सम। सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् । स्वमज्ञातिधनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोः । त्यद् । यद्। एतद्। इदम् अदस्। एक। द्वि। युष्मद् । अस्मद् । भवतु। किम्। इति सर्वादय:। - आर्यभाषा-अर्थ-(सर्वादीनि) सर्व आदि शब्दों की (सर्वनामानि) सर्वनाम संज्ञा होती है। उदा०-(सर्व) सर्वे। सब। सर्वस्मै। सबके लिये। सर्वस्मात् । सब से। सर्वस्मिन्। सब में। सर्वकः । सब। विश्व) विश्वे । विश्वस्मै। विश्वस्मात् । विश्वस्मिन् । विश्वकः । इत्यादि । अर्थ पूर्ववत् है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy