SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (ख) ऊँ । अन्वयः-उञ ऊँ शाकल्यस्य प्रगृह्यम् अनार्षे इतौ । अनु०:- उञ इत्यनुवर्तते । अर्थ:-उञः स्थाने ॐ आदेशो भवति, स च शाकल्याचार्यस्य मतेन प्रगृह्यसंज्ञको भवति, अनार्षे (अवैदिक) इति शब्दे परतः । इति । उदा०-ॐ आर्यभाषा - अर्थ:- (उञः) उञ् के स्थान में (ॐ) ॐ आदेश होता है और उसकी ( शाकल्यस्य) शाकल्य आचार्य के मत में (प्रगृह्यम् ) प्रगृह्य संज्ञा होती है। (अनार्षे) अवैदिक ( इतौ ) इति शब्द के परे होने पर । उदा०-ॐ इति। ॐ-वितर्क ( विचार करना) । २४ सिद्धि - (१) ऊँ इति-यहां उञ के स्थान में सानुनासिक ॐ आदेश है। इसकी प्रगृह्य संज्ञा होने से यह पूर्ववत् प्रकृति भाव से रहता है । 'इको यणचिं' (६ |१| ७७) से प्राप्त यण् आदेश (व) नहीं होता है । (२) ॐ इति । यह किसी व्यक्ति की रोषोक्ति है। सप्तम्यर्थकावीदूतौ (८) ईदूतौ च सप्तम्यर्थे । १८ । प०वि०-ईत्-ऊतौ १।२ च अव्ययपदम् । सप्तमी - अर्थे ७१ । सo - ईत् च ऊत् च तौ - ईदूतौ (इतरेतरयोगद्वन्द्व : ) । सप्तम्या अर्थ इति सप्तम्यर्थः, तस्मिन् - सप्तम्यर्थे । (षष्ठीतत्पुरुषः ) । अनु० - प्रगृह्यम् इत्यनुवर्तते । अन्वयः-सप्तम्यर्थे ईदूतौ च प्रगृह्यम् । अर्थ:-सप्तम्यर्थे वर्तमानौ ईकारान्त - ऊकारान्तौ शब्दौ च प्रगृह्यसंज्ञक भवतः । उदा०- (ईकारान्तः) मामकी इति । सोमो गौरी अधिश्रितः । (ऋ०९ । १२ । ३) (ऊकारान्तः ) तनू इति । आर्यभाषा - अर्थ - (सप्तमी - अर्थे) सप्तमी विभक्ति के अर्थ में विद्यमान (ईद् -ऊतौ) ईकारान्त और ऊकारान्त शब्द की (च) भी (प्रगृह्यम्) प्रगृह्य संज्ञा होती है। उदा०- (ईकारान्त) मामकी इति । मामकी । मेरे में। सोमो गौरी अधिश्रितः । (ऋ० ९।१२।३) चन्द्रमा सूर्य पर आश्रित है। ऊकारान्त- तनू इति । तनू । शरीर में । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy