SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः ५१६ (अन्यतरस्याम्) विकल्प से (लुक्) लोप होता है, यदि (तन - एव) उसी गोत्र प्रत्यय से • बहुत अर्थ का कथन किया गया हो। उदा०-उपकलमकाः, भ्रष्टककपिष्ठलाः, कृष्णाजिनसुन्दराः । उपकादिगण के ये तीन शब्द द्वन्द्व समास सहित तिककितव' आदि गण में पठित हैं। इनमें पूर्वसूत्र ( २/४/६८) से गोत्रप्रत्यय का नित्य लुक् होता है। अद्वन्द्व में इस सूत्र से गोत्र- प्रत्यय के लुक् का विकल्प-विधान किया है- उपकाः । औपकायनाः । उपक ऋषि के पौत्र । लमका: । लामकायनाः । लमक ऋषि के पौत्र । इत्यादि । सिद्धि - (१) उपका: । उपक+ ङस् +फक्+जस्। उपक+०+अस्। उपकाः । यहां उपक शब्द से गोत्रापत्य अर्थ में 'नडादिभ्यः फक्' (४|१|९९) से फक् प्रत्यय है। उपक के बहुत पौत्रों की विवक्षा में इस सूत्र से उस 'फक्' प्रत्यय का लुक् हो जाता है। (२) औपकायनाः । उपक+ ङस् + फिञ् + जस् । औपक+अ क + आयन+अस् । औपकायनाः । यहां विकल्प पक्ष में 'फक्' प्रत्यय का 'लुक्' नहीं हुआ है। गोत्रप्रत्ययस्य (१३) आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ।७० । प०वि०-आगस्त्य-कौण्डिन्ययोः ६ । २ अगस्ति - कुण्डिनच् १ । १ । स०-आगस्त्यश्च कौण्डिन्यश्च तौ आगस्त्यकौण्डिन्यौ, तयो:आगस्त्यकौण्डिन्ययोः (इतरेतरयोगद्वन्द्व ) । अगस्तिश्च कुण्डिनच् च एतयोः समाहारोऽस्तिकुण्डिनच् (समाहारद्वन्द्व : ) । अनु० - लुक् तेन एव बहुषु गोत्रे इति चानुवर्तते । अन्वयः-बहुषु आगस्त्यकौण्डिन्ययोर्गोत्रे लुक, तयोश्चागस्तिकुण्डिनच तेनैव कृतं बहुत्वं स्यात् । अर्थ:- बहुष्वर्थेषु वर्तमानयोरागस्त्यकौण्डिन्ययोः शब्दयोर्गोत्रापत्येऽर्थे विहितस्य प्रत्ययस्य लुग् भवति, तयोश्च स्थाने यथासंख्यम् अगस्तिकुण्डिनचावादेशौ भवतः, यदि तेनैव गोत्रप्रत्ययेन कृतं बहुत्व स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy