SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ इण् (गा) - द्वितीयाध्यायस्य चतुर्थः पादः ( ११ ) इणो गा लुङि । ४५ । प०वि०-इणः ६।१ गा १ । १ लुङि ७ । १ । अनु० - आर्धधातुके इत्यनुवर्तते । अन्वयः - इणो गा लुङि आर्धधातुके । अर्थ:-इणः स्थाने गा-आदेशो भवति, लुङि आर्धधातुके विषये । उदा०-अगात् । अगाताम् । अगुः । आर्यभाषा - अर्थ - (इणः) इण् धातु के स्थान में (गा) आदेश होता है (लुङि) लुङ्लकार सम्बन्धी (आर्धधातुके) आर्धधातुक विषय में । उदा०-अगात्। वह गया। अगाताम् । वे दोनों गये। अगुः | वे सब गये । सिद्धि - अगात् । इण्+लुङ् । अट्+गा+च्लि+लुङ् । अ+गा+सिच् + तिप् । अ+गा+स्+त् । अ+गा+0+त् । अगात् । यहां 'इण् गतौँ' (अदा०प०) धातु से 'लुङ्' (३ / २ / ११० ) से भूतकाल में लुङ् प्रत्यय और इसके आर्धधातुक विषय में इस सूत्र से इण् धातु के स्थान में गा आदेश होता है । 'गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु (२/४ /७७) से सिच्' का लुक् हो जाता है। इण् (गम्) - ( १२ ) णौ गमिरबोधने । ४६ । प०वि० - णौ ७ ।१ गमि: १ । १ अबोधने ७ । १ । स०-न बोधनमिति अबोधनम्, तस्मिन् - अबोधने ( नञ्तत्पुरुषः ) । अनु० - आर्धधातुके, इण इति चानुवर्तते । अन्वयः - अबोधने इणो गमिर्णावार्धधातुके । अर्थ :- अबोधनेऽर्थे वर्तमानस्य इण: स्थाने गमिरादेशो भवति, णिचि आर्धधातुके विषये । उदा० - गमयति । गमयतः । गमयन्ति । आर्यभाषा - अर्थ - (अबोधने) ज्ञान अर्थ से रहित ( इणः ) इण् धातु के स्थान में (गमि) गमि आदेश होता है (णौ ) णिच् प्रत्यय सम्बन्धी (आर्धधातुके) आर्धधातुक विषय में । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy