SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः ४६५ उदा०-उपदशं दन्तोष्ठम् । लगभग दस दांत और ओष्ठ का समूह । उपदशा दन्तोष्ठाः। लगभग दस दांत और ओष्ठ का योग । उपदशं मार्दङ्गिकपाणविकम् । लगभग दस मृदङ्ग (ढोल) और पणव वाद्ययन्त्र बजानेववालों का समूह । उपदशा मार्दङ्गिकपाणविकाः। लगभग दस मृदङ्ग और पणव नामक वाद्ययन्त्र बजानेवालों का योग । सिद्धि- दन्तोष्ठम् । दन्त+जस + ओष्ठ + औ । दन्तोष्ठ+सु। दन्तोष्ठम्। दांत और ओष्ठ की लगभग दश संख्या के कथन में इनके द्वन्द्व समास में इस सूत्र से एकवद्भाव हुआ है। जहां एकवद्भाव नहीं होता है, वहां दन्तोष्ठाः । यहां 'बहुषु बहुवचनम् (१।४।२१) से बहुवचन होता है । लिङ्गप्रकरणम् द्विगुर्द्वन्द्वश्च प०वि०-सः १।१ नपुंसकम् १।१ । अनु०-द्विगु:, एकवचनं द्विगुश्च सम्बध्यते । अन्वयः - स द्विगुर्द्वन्द्वश्च नपुंसकम् । अर्थ:-य एकस्यार्थस्य वाचको द्विगु द्वन्द्वश्च स नपुंसकलिङ्गो ', भवति । (१) स नपुंसकम् । १७ । उदा०- (१) द्विगु: - पञ्चानां गवां समाहारः पञ्चगवम् । दशानां गवां समाहारो दशगवम्। (२) द्वन्द्वः - पाणी च पादौ च एतेषां समाहारः पाणिपादम् । शिरश्च ग्रीवा च एतयोः समाहारः शिरोग्रीवम् । आर्यभाषा - अर्थ - (सः) जो एक अर्थ का वाचक द्विगु और द्वन्द्व समास है वह (नपुंसकम् ) नपुंसकलिङ्ग होता है । उदा०- (१) द्विगु- पञ्चानां गवां समाहारः पञ्चगवम् । पांच गायों का समूह ! दशानां गवां समाहारो दशगवम् । दश गायों का समूह। (२) द्वन्द्व - पाणी च पादौ च एतेषां समाहार: पाणिपादम् । हाथ और पांव का संघात । शिरश्च ग्रीवा च एतयोः समाहारः शिरोग्रीवम् । शिर और गर्दन का संघात । सिद्धि - (१) पञ्चगवम् । पञ्चन्+आम्+ गो+आम् । पञ्चगो+टच् । पञ्चगो+अ । पञ्चगव+सु । पञ्चगवम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy