SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४६४ पाणिनीय-अष्टाध्यायी-प्रवचनम् एतावत्त्वमिति अधिकरणैतावत्त्वम्, तस्मिन्-अधिकरणैतावत्त्वे (षष्ठीतत्पुरुषः)। अधिकरणम्-द्रव्यम्। एतावत्त्वम् इयत्ता मात्रेत्यर्थः । अनु०-एकवचनं द्वन्द्वो न इति चानुवर्तते। अन्वय:-अधिकरणैतावत्त्वे द्वन्द्व एकवचनं न। अर्थ:-अधिकरणैतावत्त्वे-द्रव्यस्य इयत्तायां गम्यमानायां द्वन्द्वसमास एकस्यार्थस्य वाचको न भवति। उदा०-दश दन्तोष्ठा: । दश मार्दङ्गिकपाणविका: । आर्यभाषा-अर्थ-(अधिकरणैतावत्त्वे) द्रव्य के परिमाण प्रकट होने पर (द्वन्द्वः) द्वन्द्व समास (एकवचनम्) एक अर्थ का वाचक (न) नहीं होता है। उदा०-दश दन्तोष्ठाः । दस दांत और ओष्ठों का संयोग । दश मार्दङ्गिपाणविकाः । दश मृदङ्ग (ढोल) तथा पणव नामक वाद्ययन्त्र बजानेवालों का योग। सिद्धि-दश दन्तोष्ठाः । दन्त जस्+ओष्ठ+औ। दन्तोष्ठ+जस् । दन्तोष्ठाः । यहां दन्त और ओष्ठ का दश संख्या में परिमाण कथन किया गया है अत: इस सूत्र से यहां द्वन्द्व समास में एकवचन का प्रतिषेध है। पुन: 'बहुषु बहुवचनम् (१।४।२१) से बहुवचन हो जाता है। एकवद्भावविकल्पः (१६) विभाषा समीपे।१६। प०वि०-विभाषा ११ समीपे ७।१। अनु०-एकवचनं द्वन्द्वोऽधिकरणैतावत्त्वे इति चानुवर्तते । अन्वय:-अधिकरणैतावत्त्वस्य समीपे द्वन्द्वो विभाषैकवचनम् । अर्थ:-अधिकरणैतावत्त्वस्य-द्रव्यपरिमाणस्य समीपे वाच्ये द्वन्द्वसमासो विकल्पेन एकस्यार्थस्य वाचको भवति। उदा०-उपदशं दन्तोष्ठम्। उपदशा दन्तोष्ठाः । उपदशं मार्दङ्गिकपाणविकम् । उपदशा मार्दङ्गिकपाणविका: । आर्यभाषा-अर्थ-(अधिकरणैतावत्त्वे) द्रव्य के परिमाण की (समीपे) समीपता के कथन में (द्वन्द्वः) द्वन्द्व समास (विभाषा) विकल्प से (एकवचनम्) एक अर्थ का वाचक होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy