SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४५२ पाणिनीय-अष्टाध्यायी-प्रवचनम् यजुर्वेदीययज्ञानाम् (३) अध्वर्युक्रतुरनपुंसकम्।४। प०वि०-अध्वर्यु-क्रतु: १।१ अनपुंसकम् १।१। स०-अध्वर्यो: क्रतुरिति अध्वर्युक्रतुः (षष्ठीतत्पुरुष:)। न नपुंसकमिति अनपुंसकम् (नञ्तत्पुरुषः)। अनु०-एकवचनं द्वन्द्व इति चानुवर्तते। अन्वय:-अनपुंसकानामध्वर्युक्रतूनां द्वन्द्व एकवचनम्। अर्थ:-नपुंसकलिङ्गभिन्नानाम् अध्वर्युक्रतुवाचिनां शब्दानां द्वन्द्वसमास एकस्यार्थस्य वाचको भवति । अध्वर्युवेदे (यजुर्वेदे) विहितो य: क्रतु: (यज्ञ:) सोऽध्वर्युक्रतुरित्युच्यते। ___ उदा०-अर्कश्च अश्वमेधश्च एतयो: समाहारः, अर्काश्वमेधम् । सायाह्नश्च अतिरात्रश्च एतयो: समाहार: सायाह्नातिरात्रम् । सोमयागश्च राजसूयश्च एतयो: समाहार: सोमयागराजसूयम्। आर्यभाषा-अर्थ- (अनपुंसकम्) नपुंसकलिङ्ग से भिन्न (अध्वर्युक्रतुः) यजुर्वेद में विहित यज्ञवाची शब्दों का (द्वन्द्व:) द्वन्द्व समास (एकवचनम्) एक अर्थ का वाचक होता है। उदा०-अर्कश्च अश्वमेधश्च एतयो: समाहारोऽश्विमेधम् । अर्क और अश्वमेध यज्ञ का संघात । सायालश्च अतिरात्रश्च एतयो: समाहारः सायाह्नातिरात्रम् । सायाह्न और अतिरात्र यज्ञ का संघात। सोमयागश्च राजसूयश्च एतयो: समाहार: सोमयागराजसूयम् । सोमयाग और राजसूय यज्ञ का संघात । सिद्धि-अश्विमेधम् । अर्क+सु+अश्वमेध+सु। अश्विमेध+सु। अश्विमेधम्। यहां 'चार्थे द्वन्द्वः' (२।२।२९) से समाहार अर्थ में द्वन्द्व समास है। अर्क और अश्वमेध शब्द पुंलिङ्ग हैं, नपुंसकलिङ्ग नहीं हैं और ये अध्वर्युक्रतु-यजुर्वेद में विहित यज्ञवाची शब्द हैं। अत: इस सूत्र से इनके द्वन्द्व समास में एकवचन का विधान किया गया है। विशेष-अर्क और अश्वमेध आदि यज्ञों का व्याख्यान यजुर्वेद के शतपथब्राह्मण में देख लेवें। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy