SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य चतुर्थः पादः द्विगु-एकवद्भावः (१) द्विगुरेकवचनम् |१| प०वि० - द्विगु: १ । १ एकवचनम् १ । १ । स०-एकस्य वचनमिति एकवचनम् (षष्ठीतत्पुरुष: ) । अर्थ:-द्विगुः समास एकवचनं भवति, एकस्यार्थस्य वाचको भवतीत्यर्थः । समाहारद्विगोश्चेदं ग्रहणं नान्यस्य । उदा०-पञ्चानां पूलानां समाहार इति पञ्चपूली । पञ्चानां वटानां समाहार इति पञ्चवटी । आर्यभाषा-अर्थ- (द्विगु:) द्विगु समास ( एकवचनम् ) एकवचन अर्थात् एक अर्थ का वाचक होता है, अर्थात् वहां एकवचन होता है। यहां समाहार द्विगु का ग्रहण है, अन्य का नहीं । उदा०-पञ्चानां पूलानां समाहार इति पञ्चपूली । पांच पूलों का समुदाय । पञ्चानां वटानां समाहार इति पञ्चवटी । पांच बड़ों का समुदाय । सिद्धि-पञ्चपूली। पञ्चन् + आम्+ पूल+आम् । पञ्चपूल + ङीप् । पञ्चपूल + ई / पञ्चपूली + सु । पञ्चपूली । यहां 'तद्धितार्थोत्तरपदसमाहारे च' (२1१1५० ) से द्विगु समास है । 'द्विगो:' (४/१/२१ ) से स्त्रीलिङ्ग में ङीप् प्रत्यय है। यहां पांच पूलों के कथन में 'बहुषु बहुवचनम्' (१।४।२१) से बहुवचन प्राप्त था । इस सूत्र से एकवचन का विधान किया गया है। ऐसे ही - पञ्चवटी । द्वन्द्व-एकवद्भावप्रकरणम् प्राण्याद्यङ्गानाम्— (१) द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २ ॥ प०वि० - द्वन्द्वः १ । १ च अव्ययपदम् प्राणि तूर्य-सेनाङ्गानाम् ६ । ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy