SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४३४ कर्मणि षष्ठी पाणिनीय-अष्टाध्यायी- प्रवचनम् (१०) दिवस्तदर्थस्य । ५८ । प०वि०-दिवः ६।१ तदर्थस्य ६ । १ । स०-सोऽर्थो यस्य स तदर्थ:, तस्य तदर्थस्य (बहुव्रीहि: ) । स क: ? व्यवहृपणोरर्थः । अनु०-षष्ठी कर्मणि इति चानुवर्तते । शेषे इत्यतो नानुवर्तते कर्मणि शेषत्वविवक्षाऽभावात् । अन्वयः-तदर्थस्य=व्यवहृपणोरर्थस्य दिवः कर्मणि षष्ठी । अर्थ:-तदर्थस्य=पूर्वोक्तस्य द्यूतार्थस्य क्रयविक्रयव्यवहारार्थस्य च दिवो धातोः कर्मणि कारके षष्ठी विभक्तिर्भवति 1 उदा० - शतस्य दीव्यति देवदत्तः । सहस्रस्य दीव्यति यज्ञदत्तः । आर्यभाषा-अर्थ- (तदर्थस्य) पूर्वोक्त द्यूतक्रीडा और क्रय-विक्रय व्यवहार अर्थवाली (दिवः) दिव धातु के (कर्मणि) कर्म में (षष्ठी) षष्ठी विभक्ति होती है। इससे आगे 'शेष' की अनुवृत्ति नहीं है, शेष विवक्षा न होने से । उदा० - शतस्य दीव्यति देवदत्तः । देवदत्त जूवे में सौ रुपये दाव पर लगाता है अथवा क्रय-विक्रय व्यवहार में सौ रुपये पाता है । सहस्रस्य दीव्यति यज्ञदत्तः । यज्ञदत्त जूवे में हजार रुपये दाव पर लगाता है अथवा क्रय-विक्रय व्यवहार में हजार रुपये पाता है। कर्मणि षष्ठी Jain Education International (११) विभाषोपसर्गे । ५६ । प०वि० - विभाषा १ ।१ उपसर्गे ७।१। अनु० - षष्ठी कर्मणि दिवस्तदर्थस्य इति चानुवर्तते । अन्वयः-तदर्थस्य=व्यवहृपणोरर्थस्योपसर्गे दिवः कर्मणि विभाषा षष्ठी। अर्थ :- तदर्थस्य द्यूतार्थस्य क्रयविक्रयव्यवहारार्थस्य च सोपसर्गस्य दिवो धातोः कर्मणि कारके विकल्पेन षष्ठी विभक्तिर्भवति । पक्षे द्वितीया विभक्तिर्भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy