SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् (२) हे अग्ने ! अग्नि+सु । अग्ने+0। अग्ने। यहां आमन्त्रित की प्रथमा विभक्ति के 'सु' प्रत्यय की सम्बुद्धि संज्ञा होने पर 'हस्वस्य गुण:' ( ७ । ३ । १०८) से अंग को गुण होता है और 'एहस्वात् सम्बुद्धे:' ( ६ । १ । ६९) से सम्बुद्धिसंज्ञक सु-प्रत्यय का लोप हो जाता है। ऐसे ही - हे वायो ! षष्ठीविभक्तिप्रकरणम् ४२८ षष्ठी (१) षष्ठी शेषे । ५० । प०वि०-षष्ठी १।१ शेषे १ । १ । पूर्वोक्तादन्य: शेष:, तस्मिन् शेषे । अन्वयः - शेषे षष्ठी । अर्थ :- शेषे = यः कर्मादिभ्योऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसम्बन्धादिस्तत्र षष्ठी विभक्तिर्भवति । उदा०-राज्ञ: पुरुष: । पशोः पादः । पितुः पुत्रः, इत्यादिकम् । आर्यभाषा - अर्थ - (शेषे) जो कर्म आदि से भिन्न तथा प्रातिपदिकार्थ से अतिरिक्त स्व-स्वामी सम्बन्ध आदि अर्थ है, उसमें (षष्ठी) षष्ठी विभक्ति होती है। उदा०-राज्ञः पुरुषः। राजा का पुरुष । पशोः पादः । पशु का पांव । पितुः पुत्रः । पिता का पुत्र, इत्यादि । सिद्धि-राज्ञ: पुरुष: । यहां पुरुष, राजा का स्व है और राजा, पुरुष का स्वामी है । अतः प्रकृत सूत्र से इस स्व-स्वामी सम्बन्ध अर्थ में 'राजन' शब्द में षष्ठी विभक्ति होती है। ऐसे ही पशो: पाद:, पितुः पुत्रः, आदि । करणे षष्ठी (२) ज्ञोऽविदर्थस्य करणे । ५१ । प०वि० - ज्ञः ६ । १ अविदर्थस्य ६ । १ । करणे ७ । १ । स०-विद् अर्थो यस्य स विदर्थ:, न विदर्थ इति अविदर्थ:, तस्मिन्=अविदर्थे (बहुव्रीहिगर्भितनञ्तत्पुरुषः) । अनु० - षष्ठी शेषे इत्यनुवर्तते । अन्वयः - अविदर्थस्य ज्ञः शेषे करणे षष्ठी । अर्थ:-अविदर्थस्य=ज्ञानार्थवर्जितस्य ज्ञाधातो: शेषे करणे कारके षष्ठी विभक्तिर्भवति । उदा०-घृतस्य जानीते देवदत्तः । मधुनो जानीते यज्ञदत्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy