SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् प्रातिपदिकार्थलिङ्गपरिमाणवचनं तद् मात्रमिति प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रम्, तस्मिन् प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे एवं मात्रशब्द: प्रत्येकमभिसम्बध्यते । अर्थ:- प्रातिपदिकार्थमात्रे, लिङ्गमात्रे, परिमाणमात्रे, वचनमात्रे च प्रथमा विभक्तिर्भवति । ४२६ उदा०-(१) प्रातिपदिकार्थमात्रे - उच्चैः । नीचैः । (२) लिङ्गमात्रेकुमारी, वृक्ष:, कुण्डम् । (३) परिमाणमात्रे - द्रोण:, खारी, आढकम् । ( ४ ) वचनमात्रे - एकः द्वौ बहवः । आर्यभाषा- अर्थ - (प्रातिपदिकार्थ०मात्रे) प्रातिपदिकार्थमात्र, लिङ्गमात्र, परिमाणमात्र और वचनमात्र के कथन में (प्रथमा) प्रथमा विभक्ति होती है। उदा० - (१) प्रातिपदिकार्थमात्र - उच्चैः । ऊंचा । नीचैः । नीचा। (२) लिङ्गमात्रकुमारी । अविवाहिता । वृक्ष: । रूख । कुण्डम् । कुण्डा । ( ३) परिमाणमात्र- द्रोणः । धौंण । खारी । एक मण । आढकम् । पांच सेर । (४) वचनमात्र - एकः । एक। द्वौ । दो। बहवः । बहुत । सिद्धि - उच्चैः । यहां प्रातिपदिक का अर्थमात्र ऊंचा' इतना ही कथन किया गया है अतः यहां प्रथमा विभक्ति है। अव्यय होने से उसका 'अव्ययादाप्सुप:' (२।४।८२) से लोप होगया है । ऐसे ही सर्वत्र समझ लेवें । सम्बोधने प्रथमा (२) सम्बोधने च । ४७ । प०वि०-सम्बोधने ७ । १ च अव्ययपदम् । अनु० - 'प्रथमा' इत्यनुवर्तते । अन्वयः - सम्बोधने च प्रथमा । अर्थ:-सम्बोधनेऽपि प्रथमा विभक्तिर्भवति । सम्बोधनाधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोति, इति प्रथमा विधीयते । उदा०-हे देवदत्त ! हे देवदत्तौ ! हे देवदत्ता: ! आर्यभाषा - अर्थ - (सम्बोधने) सम्बोधन में (च ) भी (प्रथमा) प्रथमा विभक्ति होती है। उदा०-हे देवदत्त ! हे देवदत्तौ ! हे देवदत्ता: ! अर्थ स्पष्ट है। सिद्धि-हे देवदत्त ! देवदत्त+सु । देवदत्त+०। देवदत्त। यहां 'एहस्वात् सम्बुद्धेः' (६।१।६९) से सम्बुद्धिसंज्ञक सु-प्रत्यय का लोप होगया है । पूर्व सूत्र में प्रातिपदिकार्थमात्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy