SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः ४२५ सिद्धि-केशैः प्रसितो देवदत्तः । यहां प्रसित पद से संयुक्त केश शब्द में तृतीया विभक्ति है। ऐसे ही - केशेषु प्रसितो देवदत्तः, इत्यादि । तृतीया सप्तमी च (१०) नक्षत्रे च लुपि । ४५ । प०वि०-नक्षत्रे ७ ।१ च अव्ययपदम्, लुपि ७।१ । अनु० - तृतीया सप्तमी चानुवर्तते । अन्वयः-लुपि नक्षत्रे च तृतीया सप्तमी च । अर्थः-लुबन्ते नक्षत्रवाचिनि शब्दे तृतीया सप्तमी च विभक्तिर्भवति । उदा०-पुष्यः-पुष्येण पायसमश्नीयात् । पुष्ये' पायसमश्नीयात् । (२) मघा - मघाभिर्धृतौदनम् अश्नीयात् । मघासु घृतौदनम् अश्नीयात् । आर्यभाषा - अर्थ - (लुपि) जहां विहित प्रत्यय का लुप् (लोप) होगया है उस (नक्षत्रे) नक्षत्रवाची शब्द में (तृतीया) तृतीया (च) और (सप्तमी ) सप्तमी विभक्ति होती है। उदा०- - (१) पुष्य-पुष्येण पायसमश्नीयात् । पुष्पे पायसमश्नीयात्। पुष्य नक्षत्र में खीर खावे। (२) मघा-मघाभिर्धृतौदनमश्नीयात् । मघासु घृतौदनमश्नीयात् । मघा नक्षत्र में घी-चावल खावे । सिद्धि-पुष्येण / पुष्ये पायसमश्नीयात् । पुष्य+अण्। पुष्य+०। पुष्य+टा। पुष्य+इन। पुष्येण । यहां नक्षत्रवाची 'पुष्य' शब्द से 'नक्षत्रेण युक्त: काल:' (४/२/३) से 'अण्' प्रत्यय का विधान किया गया है। यदि वहां दिन और रात्रिकाल का विशेष कथन न हो तो उस 'अण्' प्रत्यय का 'लुबविशेषे (४/२/४ ) से लुप् (लोप) हो जाता है। उस लुबन्त नक्षत्रवाची 'पुष्य' शब्द में प्रकृत सूत्र से तृतीया और सप्तमी विभक्ति का विधान किया गया है। ऐसे ही-मघाभि:/मघासु घृतौदनमश्नीयात् । प्रथमाविभक्तिप्रकरणम् प्रथमा (१) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । ४६ । प०वि०- प्रातिपदिकार्थ- लिङ्ग परिमाण वचन मात्रे ७ । १ । - प्रथमा १ । १ । स०- प्रातिपदिकस्य अर्थ इति प्रातिपदिकार्थः प्रातिपदिकार्थश्च लिगं च परिमाणं च वचनं च एतेषां समाहारः प्रातिपदिकार्थलिङ्गपरिमाणवचनम्, Jain Education International - " For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy