SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४०६ द्वितीयाध्यायस्य तृतीयः पादः पञ्चमीविभक्तिप्रकरणम् पञ्चमी (१) अपादाने पञ्चमी।२८। प०वि०-अपादाने ७१ पञ्चमी १।१। अनु०-अनभिहिते इत्यनुवर्तते। अन्वयः-अनभिहितेऽपादाने पञ्चमी। अर्थ:-अनभिहितेऽपादाने कारके पञ्चमी विभक्तिर्भवति। उदा०-ग्रामादागच्छति देवदत्तः । पर्वतादवरोहति यज्ञदत्त: । वृकेभ्यो बिभेति ब्रह्मदत्तः। आर्यभाषा-अर्थ- (अनभिहिते) अकथित (अपादाने) अपादान कारक में (पञ्चमी) पञ्चमी विभक्ति होती है। उदा०-ग्रामादागच्छति देवदत्तः। देवदत्त गांव से आता है। पर्वतादवरोहति यज्ञदत्तः । यज्ञदत्त पहाड़ से उतरता है। वृकेभ्यो बिभेति ब्रह्मदत्तः । ब्रह्मदत्त भेड़ियों से डरता है। सिद्धि-ग्रामादागच्छति देवदत्त: । यहां 'ध्रुवमपायेऽपादानम्' (१।४।२४) से ग्राम की अपादान संज्ञा होती है। प्रकृत सूत्र से अपादान 'ग्राम' में पंचमी विभक्ति होती है। 'ध्रुवमपायेऽपादानम् (१।४।२४) इत्यादि अपादान कारक का सब प्रकरण देख लेवें। पञ्चमी(२) अन्यारादितरर्तेदिकशब्दाञ्चूत्तरपदाजाहियुक्ते।२६ । प०वि०-अन्य-आरात्-इतर-ऋते-दिक्शब्द-अञ्चूत्तरपद-आच्आहि-युक्ते। ७।१। स०-अन्यश्च आराच्च इतरश्च ऋते च दिक्शब्दश्च अञ्चूत्तरपदश्च आच् च आहिश्च ते-अन्य०आहय:, तै:-अन्य०आहिभि: । अन्य०आहिभिर्युक्त इति अन्य०आहियुक्त:, तस्मिन्-अन्यारादिरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते (इतरेतरयोगद्वन्द्वगर्भिततृतीयातत्पुरुषः) । ___अनु०-पञ्चमी इत्यनुवर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy