SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४०८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-हे इत्यनुवर्तते । अन्वयः - हेतुप्रयोगे हेतौ षष्ठी । अर्थ :- हेतुशब्दस्य प्रयोगे हेतुवाचके शब्दे षष्ठी विभक्तिर्भवति उदा० - अन्नस्य हेतोर्वसति देवदत्तः । } आर्यभाषा - अर्थ - (हेतुप्रयोगे) वाक्य में हेतु शब्द का प्रयोग होने पर (हतौ ) हेतु के वाचक शब्द में (षष्ठी) षष्ठी विभक्ति होती है। उदा० - अन्नस्य हेतोर्वसति देवदत्तः । देवदत्त अन्न (भोजन) के हेतु से रहता है। तृतीया षष्ठी च (६) सर्वनाम्नस्तृतीया च । २७ । प०वि०-सर्वनाम्नः ६।१ तृतीया १ ।१ च अव्ययपदम् । अनु० - हेतौ, हेतुप्रयोगे षष्ठी चानुवर्तते । अन्वयः - सर्वनाम्नो हेतुप्रयोगे हेतौ च तृतीया षष्ठी च । अर्थः-सर्वनामसंज्ञकस्य शब्दस्य हेतुशब्दस्य च प्रयोगे हेतौ च वाच्ये तृतीया षष्ठी च विभक्तिर्भवति । उदा०- (१) तृतीया - केन हेतुना वसति देवदत्तः । येन हेतुना वसति देवदत्तः । (२) षष्ठी - कस्य हेतोर्वसतिर्यज्ञदत्तः । यस्य हेतोर्वसति यज्ञदत्तः । आर्यभाषा-अर्थ- (सर्वनाम्नः ) सर्वनामसंज्ञक और ( हेतुप्रयोगे ) हेतु शब्द का प्रयोग होने पर (हतौ ) हेतुवाच्य हो तो (तृतीया) तृतीया (च) और (षष्ठी) षष्ठी विभक्ति होती है। उदा०- (१) तृतीया - केन हेतुना वसति देवदत्तः । देवदत्त यहां किस हेतु से रहता है ? येन हेतुना वसति देवदत्तः । देवदत्त यहां जिस हेतु से रहता है। (२) षष्ठी- कस्य तोर्वसति यज्ञदत्तः । यज्ञदत्त यहां किस हेतु से रहता है । यस्य हेतोर्वसति यज्ञदत्तः । यज्ञदत्त जिस हेतु से रहता है। सिद्धि-केन हेतुना वसति देवदत्तः । यहां सर्वनाम 'किम्' शब्द तथा हेतु शब्द में तृतीया विभक्ति है। पक्ष में षष्ठी विभक्ति भी होती है- कस्य हेतोर्वसति देवदत्तः । इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy