SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४०२ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-प्राणिवर्जिते मन्यधातो: कर्मणि विकल्पेन चतुर्थी विभक्तिर्भवति, अनादरे गम्यमाने। पक्षे द्वितीया विभक्तिर्भवति। उदा-(१) चतुर्थी-नाहं त्वां तृणाय' मन्ये। नाहं त्वां बुसाय मन्ये। (२) द्वितीया-नाहं त्वां तृणं मन्ये । नाहं त्वां बुसं मन्ये। __ आर्यभाषा-अर्थ-(अप्राणिषु) प्राणिवाची कर्म को छोड़कर (मन्यकर्मणि) मन्य धातु के कर्म में (विभाषा) विकल्प से (चतुर्थी) चतुर्थी विभक्ति होती है (अनादरे) यदि वहां अनादर प्रकट हो। पक्ष में द्वितीया विभक्ति होती है। उदा०-(१) चतुर्थी-नाहं त्वां तृणाय मन्ये । मैं तुझे तिनका भी नहीं समझता हूं। नाहं त्वां बुसाय मन्ये । मैं तुझे भूसा भी नहीं समझता हूं। (२) द्वितीया-नाहं त्वां तृणं मन्ये । अर्थ पूर्ववत् है। नाहं त्वां बुसं मन्ये । अर्थ पूर्ववत् है। सिद्धि-नाहं त्वां तृणाय मन्ये । यहां मन्य धातु के प्राणिवर्जित कर्म तृण' में अनादर अर्थ में चतुर्थी विभक्ति है। पक्ष में द्वितीया विभक्ति भी दर्शायी गई है। तृतीयाविभक्तिप्रकरणम् तृतीया (१) कर्तृकरणयोस्तृतीया।१८ । प०वि०-कर्तृ-करणयो: ७।२ तृतीया १।१।। स०-कर्ता च करणं च ते-कर्तृकरणे, तयो:-कर्तृकरणयोः (इतरेतरयोगद्वन्द्व:)। अनु०-अनभिहिते इत्यनुवर्तते। अन्वय:-अनभिहितयो: कर्तृकरणयोस्तृतीया । अर्थ:-अनभिहिते कतरि करणे च कारके तृतीया विभक्तिर्भवति । उदा०-(१) कर्तरि-देवदत्तेन कृतम्। यज्ञदत्तेन भुक्तम्। (२) करणे-दात्रेण लुनाति देवदत्त: । परशुना छिनत्ति यज्ञदत्तः। आर्यभाषा-अर्थ- (अनभिहिते) अकथित (कर्तृकरणयोः) कर्ता और करण कारक में (तृतीया) तृतीया विभक्ति होती है। उदा०-(१) कर्ता-देवदत्तेन कृतम्। देवदत्त ने किया। यज्ञदत्तेन भुक्तम् । यज्ञदत्त ने भोजन किया। (२) करणे-दात्रेण लुनाति देवदत्तः । देवदत्त दाती से काटता है। परशुना छिनत्ति यज्ञदत्तः । यज्ञदत्त फरसे से काटता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy