SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः सिद्धि - (१) देवदत्तेन कृतम् । कृ+क्त । कृ+त। कृत+सु। कृतम्। यहां 'तयोरेव कृत्यक्तखलर्था:' (३।४।७०) से कृ धातु से क्त प्रत्यय कर्म अर्थ में है, अत: कर्म कथित और कर्ता अकथित है। अकथित कर्ता देवदत्त' में तृतीया विभक्ति है। (२) दात्रेण लुनाति देवदत्तः । यहां लवनक्रिया में दात्र अत्यन्त साधक है। उसकी 'साधकतमं करणम्' (१।४।४२) से करण संज्ञा है । 'लुनाति' में कर्ता अर्थ में लट्लकार है। अतः 'कर्ता' कथित और 'करण' अकथित है। अकथित 'दात्र' में तृतीया विभक्ति है। तृतीया - ४०३ (२) सहयुक्तेऽप्रधाने | १६ | प०वि० - सह - युक्ते ७ । १ अप्रधाने ७ । १ । । स०-सहेन युक्त इति सहयुक्त:, तस्मिन् सहयुक्ते (तृतीयातत्पुरुषः) । न प्रधानमिति अप्रधानम्, तस्मिन् - अप्रधाने ( नञ्तत्पुरुषः) । अनु० - तृतीया इत्यनुवर्तते । अन्वयः - सहयुक्तेऽप्रधाने तृतीया । अर्थ :- सह इत्यनेन युक्तेऽप्रधानेऽर्थे तृतीया विभक्तिर्भवति । उदा०-पुत्रेण सहागतः पिता । छात्रैः सहागत उपाध्याय: । अत्र सह-पर्यायवाचिनामपि ग्रहणं क्रियते । पुत्रेण सार्धमागतः पिता । छात्रैः साकमागत उपाध्यायः । आर्यभाषा-अर्थ- (सहयुक्ते ) सह शब्द से संयुक्त (अप्रधाने) गौण अर्थ में (तृतीया) तृतीया विभक्ति होती है। उदा०० - पुत्रेण सहागतः पिता । पिता पुत्र के सहित आया। छात्रैः सहागत उपाध्यायः । उपाध्याय जी छात्रों सहित आये। यहां 'सह' के पर्यायवाची शब्दों का भी ग्रहण किया जाता है । पुत्रेण सार्धमागतः पिता । अर्थ पूर्ववत् है। छात्रैः साकमागत उपाध्याय: । अर्थ पूर्ववत् है । सिद्धि-पुत्रेण सह आगतः पिता । यहां पिता कर्ता का क्रिया के साथ सम्बन्ध होने से पिता प्रधान और पुत्र गौण है। अतः अप्रधान पुत्र में तृतीया विभक्ति है। ऐसे ही छात्रैः सहागत उपाध्यायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy