SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३६७ द्वितीयाध्यायस्य तृतीयः पादः आर्यभाषा-अर्थ- (यस्मात्) जो जिसका (प्रतिनिधि:) प्रतिनिधि हो (यस्माच्च प्रतिदानम्) और जिसका जिससे प्रदान हो वहां (कर्मप्रवचनीययुक्ते) कर्मप्रवचनीय से युक्त शब्द में (पञ्चमी) पञ्चमी विभक्ति होती है। यह द्वितीया-विभक्ति का अपवाद है। उदा०-(१) प्रतिनिधि-अभिमन्युरर्जुनत: प्रति। अभिमन्यू अर्जुन का प्रतिनिधि है। प्रद्युम्नो वासुदेवत: प्रति । प्रद्युम्न कृष्ण का प्रतिनिधि है। (२) प्रतिदान-देवदत्तो माषान् अस्मै तिलेभ्य: प्रति यच्छति। देवदत्त इस व्यक्ति के उड़दों को तिलों से बदलता है। सिद्धि-अभिमन्युरर्जुनत: प्रति । अर्जुन+ङसि+तसिल्। अर्जुन+तस् । अर्जुनतः । यहां अभिमन्यु अर्जुन का प्रतिनिधि है। अत: अर्जुन में पञ्चमी विभक्ति है। यहां प्रति: प्रतिनिधिप्रतिदानयोः' (१।४।९२) से प्रति' निपात की कर्मप्रवचनीय संज्ञा है। ऐसे ही प्रतिदान में भी समझलें। द्वितीया चतुर्थी च (११) गत्यर्थकर्मणि द्वितीयाचतुर्यो चेष्टायामनध्वनि।१२। प०वि०-गत्यर्थ-कर्मणि ७।१ द्वितीया-चतुर्थ्यो १।२ चेष्टायाम् ७।१ अनध्वनि ७।१। स०-गतिरों येषां ते-गत्यर्थाः, तेषाम्-गत्यर्थानाम्, गत्यर्थानां कर्मेति गत्यर्थकर्म, तस्मिन्-गत्यर्थकर्मणि (बहुव्रीहिगर्भितषष्ठीतत्पुरुष:)। द्वितीया च चतुर्थी च ते-द्वितीयाचतुर्हो (इतरेतरयोगद्वन्द्व:)। न अध्वा इति अनध्वा, तस्मिन्-अनध्वनि (नञ्तत्पुरुषः) । अनु०-'अनभिहिते' इत्यनुवर्तते । अन्वय:-चेष्टायामनध्वनि अनभिहिते गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो । अर्थ:-चेष्टाक्रियाणां गत्यर्थानां धातूनाम् अध्ववर्जितेऽनभिहिते कर्मणि कारके द्वितीया-चतुर्थ्यां विभक्ती भवत: । _उदा०-द्वितीया-ग्रामं गच्छति देवदत्तः। ग्रामं व्रजति यज्ञदत्तः । (चतुर्थी) ग्रामाय गच्छति देवदत्त: । ग्रामाय व्रजति यज्ञदत्तः । आर्यभाषा-अर्थ-(चेष्टायाम्) चेष्टा क्रियावाली (गत्यर्थकर्मणि, अनध्वनि) गति-अर्थवाली धातुओं के अध्व-वर्जित अनभिहित अकथित कर्म कारक में (द्वितीयाचतुर्यो) द्वितीया और चतुर्थी विभक्ति होती हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy