SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३६६ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थः-अपाङ्परिभिः कर्मप्रवचनीयैर्युक्ते शब्दे पञ्चमी विभक्तिर्भवति द्वितीयापवादः । उदा०-( (१) अप-अप त्रिगर्तेभ्यो वृष्टो देवः । (२) आङ्-आ पाटलिपुत्राद् वृष्टो देवः । (३) परि-परि त्रिगतेभ्यो वृष्टो देवः । आर्यभाषा-अर्थ-(अपाङ्गरिभिः) अप, आङ् और परि इन ( कर्मप्रवचनीययुक्ते) कर्मप्रवचनीयसंज्ञक निपातों से युक्त शब्द में (पञ्चमी) पञ्चमी विभक्ति होती है। यह द्वितीया विभक्ति का अपवाद है। उदा०- - (१) अप-अप त्रिगर्तेभ्यो वृष्टो देव: । त्रिगर्त देश (जालन्धर) को छोड़कर बादल बरसा। (२) आङ् - आ पाटलिपुत्राद् वृष्टो देवः । पाटलिपुत्र (पटना) तक बादल बरसा । (३) परि-परि त्रिगर्त्रेभ्यो वृष्टो देवः । त्रिगर्त देश को छोड़कर बादल बरसा । सिद्धि - (१) अप त्रिगर्तेभ्यो वृष्टो देवः । यहां 'अपपरी वर्जने' (१।४।८८) से 'अप' तथा 'परि' निपात की कर्मप्रवचनीय संज्ञा है और उसके योग में 'त्रिगर्तेभ्य:' शब्द में पञ्चमी विभक्ति है। (२) आ पाटलिपुत्राद् वृष्टो देव: । यहां 'आङ् मर्यादावचने (१।४।२९ ) से 'आङ्' निपात की कर्मप्रवचनीय संज्ञा है और उसके योग 'पाटलिपुत्रेभ्यः' शब्द में पञ्चमी विभक्ति है। द्वितीयापवादः (पञ्चमी) - (१०) प्रतिनिधिप्रतिदाने च यस्मात् । ११ । प०वि०-प्रतिनिधि-प्रतिदाने १।२ च अव्ययपदम्, यस्मात् ५ ।१। स०-प्रतिनिधिश्च प्रतिदानं च ते प्रतिनिधिप्रतिदाने ( इतरेतर योगद्वन्द्वः) । अनु० - कर्मप्रवचनीययुक्ते, पञ्चम इति चानुवर्तते । अन्वयः-प्रतिनिधिप्रतिदाने च यस्मात् तत्र कर्मप्रवचनीययुक्ते शब्दे पञ्चमी । अर्थः-यस्मात् प्रतिनिधिर्यस्माच्च प्रतिदानं तत्र कर्मप्रवचनीयेन युक्ते शब्दे पञ्चमी विभक्तिर्भवति । मुख्यसदृश: प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । उदा०-(१) प्रतिनिधि:- अभिमन्युरर्जुनतः प्रति । प्रद्युम्नो वासुदेवतः प्रति । (२) प्रतिदानम् - देवदत्तो माषान् अस्मै तिलेभ्यः प्रति यच्छति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy