SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३६५ द्वितीयाध्यायस्य तृतीयः पादः अनु०-'कर्मप्रवचनीययुक्ते' इत्यनुवर्तते। अन्वय:-यत्र यद् यस्मादधिकं यस्य चेश्वरवचनं तत्र कर्मप्रवचनीययुक्ते सप्तमी। अर्थ:-यत्र यद् यस्मादधिकम्, यस्य चेश्वरवचनं तत्र कर्मप्रवचनीयेन युक्ते शब्दे सप्तमी विभक्तिर्भवति। द्वितीयापवाद: । उदा०-(१) यद् यस्मादधिकम्-उप खार्या द्रोणः। (२) यस्य चेश्वरवचनम्-अधि ब्रह्मदत्ते पञ्चाला: । अधि पञ्चालेषु ब्रह्मदत्त: । अत्र स्व-स्वामिनोईयोरपि पर्यायण सप्तमी विभक्तिर्भवति । आर्यभाषा-अर्थ-(यस्माद् अधिकम्) जहां जो जिससे अधिक है (यस्य चेश्वरवचनम्) और जिसके ईश्वर होने का कथन किया गया है (तत्र) वहां (कर्मप्रवचनीययुक्ते) कर्मप्रवचनीयसंज्ञक निपात से युक्त शब्द में (सप्तमी) सप्तमी विभक्ति होती है। उदा०-(१) जो जिससे अधिक-उप खार्यां द्रोणः। द्रोण से खारी अधिक है। द्रोण=२० सेर, खारी=एक मण। (२) ईश्वरवचन-अधि ब्रह्मदत्ते पञ्चाला: । पञ्चाल ब्रह्मदत्त के अधीन हैं, वह उनका ईश्वर है। अधि पञ्चालेषु ब्रह्मदत्तः । पञ्चालों में ब्रह्मदत्त ईश्वर है। यहां स्व और स्वामी दोनों में क्रमश: सप्तमी विभक्ति होती है। सिद्धि-(१) उप खार्यां द्रोणः। यहां उपोऽधिके च' (१।४।८७) से 'उप' निपात की कर्मप्रवचनीय संज्ञा है। यहां द्रोण से खारी के अधिक वचन में खार्याम्' में सप्तमी विभक्ति है। (२) अधि ब्रह्मदत्ते पञ्चाला:। यहां 'अधिरीश्वरे (१।४।६७) से अधि' निपात की कर्मप्रवचनीय संज्ञा है और ब्रह्मदत्त के ईश्वरवचन में ब्रह्मदत्ते' में सप्तमी विभक्ति है। द्वितीयापवादः (पञ्चमी) (६) पञ्चम्यपाङ्परिभिः ।१०। प०वि०-पञ्चमी १।१ अप-आङ्-परिभि: ३।३ । स०-अपश्च आङ् च परिश्च ते-अपाङ्परय:, तै:-अपाङ्परिभिः (इतरेतरयोगद्वन्द्व:)। अनु०-कर्मप्रवचनीययुक्ते इत्यनुवर्तते। अन्वय:-अपाङ्परिभि: कर्मप्रवचनीयैर्युक्ते शब्दे पञ्चमी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy