SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः अनु० - द्वितीया इत्यनुवर्तते । अन्वयः - अन्तरान्तरेणयुक्ते शब्दे द्वितीया । अर्थ:-अन्तरा अन्तरेण च युक्ते शब्दे द्वितीया विभक्तिर्भवति 1 अन्तरा अन्तरेण इति च निपातौ मध्यमविनार्थकौ गृह्येते । षष्ठी विभक्त्यपवाद: । ३६१ उदा०-(अन्तरा) अन्तरा त्वां च मां च कमण्डलुः । (अन्तरेण) अन्तरेण त्वां च मां` च कमण्डलुः (अन्तरेण) पुरुष `कारं न किञ्चिल्लभ्यते । अग्निमन्तरेण कथं पचेत् । आर्यभाषा- अर्थ - (अन्तरान्तरेणयुक्ते ) अन्तरा और अन्तरेण निपात से संयुक् शब्द में (द्वितीया ) द्वितीया विभक्ति होती है। यहां 'अन्तरा' निपात मध्यमवाची और 'अन्तरेण' निपात मध्यमवाची तथा विनावाची है। उदा०-(अन्तरा) अन्तरा त्वां च मां च कमण्डलुः । मेरे और तेरे बीच में कमण्डल (जलपात्र) है। (अन्तरेण) अन्तरेण त्वां च मां च कमण्डलुः । मेरे और तेरे बीच में कमण्डल है । अन्तरेण पुरुषकारं न किञ्चिल्लभ्यते । पुरुषार्थ के बिना कुछ नहीं मिलता है। अग्निमन्तरेण कथं पचेत् ? देवदत्त अग्नि के बिना कैसे पकावे । सिद्धि-अन्तरा त्वां च मां च कमण्डलुः । यहां अन्तरा निपात के योग में त्वाम् और माम् में द्वितीया विभक्ति है। ऐसे ही- 'अन्तरेण त्वां च मां च कमण्डलुः' आदि । द्वितीया (४) कालाध्वनोरत्यन्तसंयोगे । ५ । प०वि०-काल- अध्वनोः ६ | २ ( पञ्चम्यर्थे ), अत्यन्तसंयोगे । ७ । १ । ।७।१। स०- कालश्च अध्वा च तौ - कालाध्वानौ, तयो: - कालाध्वनो: (इतरेतरयोगद्वन्द्वः) । अत्यन्तश्चासौ संयोग इति अत्यन्तसंयोग:, तस्मिन्अत्यन्तसंयोगे (कर्मधारयः ) । कालः = समय: | अध्वा =मार्गः | अनु० - 'द्वितीया' इत्यनुवर्तते । अन्वयः - कालाध्वनोर्द्वितीयाऽत्यन्तसंयोगे । Jain Education International अर्थ:- कालवाचिभ्योऽध्ववाचिभ्यश्च शब्देभ्यो द्वितीया विभक्तिर्भवति, अत्यन्तसंयोगे गम्यमाने । क्रियागुणद्रव्यैः सह कालाध्वनो: साकल्येन सम्बन्धोऽत्यन्तसंयोग उच्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy