SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् ३६० लकार कर्ता अर्थ में होता है, तब कर्ता कथित होता है और कर्म तथा भाव अकथित होते हैं। प्रकृत सूत्र से अकथित कर्म 'कटम्' में द्वितीया विभक्ति होती है। कथित कर्ता में 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' (२ / ३ | ४६ ) से प्रथमा विभक्ति होती है। ऐसे ही - यज्ञदत्तो ग्रामं गच्छति । द्वितीया तृतीया च (२) तृतीया च होश्छन्दसि । ३ । प०वि० - तृतीया १ । १ च अव्ययपदम्, हो: ६ । १ छन्दसि ७।१। अनु०-अनभिहिते, कर्मणि, द्वितीया चानुवर्तते । अन्वयः-छन्दसि होरनभिहिते कर्मणि द्वितीया तृतीया च । अर्थः-छन्दसि विषये हु-धातोरनभिहिते कर्मणि द्वितीया तृतीया च विभक्तिर्भवति । उदा०-(द्वितीया) यवागूमग्निहोत्रं जुहोति । (तृतीया) यवाग्वाऽग्निहोत्रं जुहोति । आर्यभाषा - अर्थ - (छन्दसि ) वेद विषय में (हो:) हु-धातु के (अनभिहिते) अकथित (कर्मणि) कर्म कारण में (द्वितीया तृतीया च) द्वितीया और तृतीया विभक्ति होती है। - (द्वितीया) यवागूमग्निहोत्रं जुहोति । देवदत्त लापसी की अग्निहोत्र में आहुति देता है । (तृतीया) यवाग्वाऽग्निहोत्रं जुहोति । देवदत्त लापसी से अग्निहोत्र में आहुति देता है। उदा० सिद्धि-यवागूमग्निहोत्रं जुहोति । हु+लट् । हु+शप्+तिप् । हु+ (श्लु)+ति । हु+हु+ति । झु+हु+ति । जु+हो+ति । जुहोति । यहां 'हु-दानादनयो:, आदाने च इत्येके' (जु०प०) धातु से लट्लकार कर्ता अथ में किया गया है। अतः कर्ता कथित और कर्म अकथित है । प्रकृत सूत्र से अकथित कम 'यवागूम्' में द्वितीया विभक्ति होती है। तृतीया विभक्ति भी होती है - यवाग्वाऽग्निहोत्र जुहोति । द्वितीया (३) अन्तरान्तरेणयुक्ते |४ | प०वि० - अन्तरा - अन्तरेण युक्ते ७ । १ । स०-अन्तरा च अन्तरेण च तौ - अन्तरान्तरेणौ, ताभ्याम्अन्तरान्तरेणाभ्याम्, अन्तरान्तरेणाभ्यां युक्त इति अन्तरान्तरेणयुक्तः, तस्मिन्-अन्तरान्तरेणयुक्ते ( इतरेतरयोगद्वन्द्वगर्भिततृतीयातत्पुरुषः) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy