SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य तृतीयः पादः (१) अनभिहिते |१| अनभिहिताधिकार: वि०-अनभिहिते ७।१। स०-न अभिहितम् इति अनभिहितम्, तस्मिन् अनभिहिते ( नञ्तत्पुरुषः) । अभिहितं कथितमित्यर्थः । अनभिहितम्, अकथितम, अनुक्तम्, अनिर्दिष्टमिति पर्यायाः । अर्थः-‘अनभिहिते' इत्यधिकारोऽयम् । यद् इत ऊर्ध्वं वक्ष्यामः, तद् अनभिहिते=अकथिते इत्येवं वेदितव्यम् । यथास्थानमुदाहरिष्यामः । आर्यभाषा-अर्थ- (अनभिहिते) 'अनभिहिते' यह अधिकार सूत्र है । इससे आगे जो कहेंगे उसे अनभिहित - अकथित विषय में समझना चाहिये। इसके यथास्थान उदाहरण देंगे। / द्वितीयाविभक्तिप्रकरणम् द्वितीया (१) कर्मणि द्वितीया । २ । प०वि० - कर्मणि ७ । १ द्वितीया १ । १ । अनु०-‘अनभिहिते' इत्यनुवर्तते । अन्वयः - अनभिहिते कर्मणि द्वितीया । अर्थ:- अनभिहिते कर्मणि कारके द्वितीया विभक्तिर्भवति । उदा० -देवदत्तः कटं करोति । यज्ञदत्तो ग्रामं गच्छति । आर्यभाषा-अर्थ- (अनभिहिते) अकथित (कर्मणि) कर्म कारक में (द्वितीया) द्वितीया विभक्ति होती है। उदा०-देवदत्तः कटं करोति । देवदत्त चटाई बनाता है। यज्ञदत्तो ग्रामं गच्छति । यज्ञदत्त गांव जाता है। सिद्धि-देवदत्तः कटं करोति । कृ+लट् । कृ+उ+तिप् । कर्+ओ+ति । करोति । यहां कृ धातु से लट्लकार 'ल: कर्मणि च भावे चाकर्मकेभ्यः' (३/४/६९) से कर्ता अर्थ में किया गया है। लकार के कर्ता, कर्म और भाव ये तीन अर्थ होते हैं। जब Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy