SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य द्वितीयः पादः घि द्वन्द्वे घि।३२। प०वि०-द्वन्द्वे ७।१ घि ११ । अनु०-अत्र 'पूर्वम्' इत्यनुवर्तते न परम्। अन्वय:-द्वन्द्वे घि पूर्वम् । अर्थ:-द्वन्द्वे समासे घि-संज्ञकं पदं पूर्व प्रयोक्तव्यम्। उदा०-पटुश्च गुप्तश्च तौ पटुगुप्तौ । मृदुश्च गुप्तश्च तौ मृदुगुप्तौ । आर्यभाषा-अर्थ-(द्वन्द्वे) द्वन्द्व समास में (घि) घि संज्ञावाले पद का (पूर्वम्) पहले प्रयोग करना चाहिये। उदा०-पटुश्च गुप्तश्च तौ पटुगुप्तौ। पटु और गुप्त नामक पुरुष। मृदुश्च गुप्तश्च तौ मदुगुप्तौ। मृदु और गुप्त नामक पुरुष। सिद्धि-पटुगुप्तौ । पटु+सु+गुप्त+सु। पटुगुप्त+औ। पटुगुप्तौ। यहां 'पटु' शब्द की शेषो ध्यसखि (१।४१७) से घि-संज्ञा है अत: उसका पहले प्रयोग किया गया है और गुप्त शब्द का पश्चात् प्रयोग हुआ है। इकारान्त, उकारान्त पुंलिङ्ग शब्दों की घि' संज्ञा है। ऐसे ही-मद्गुप्तौ। अजादि अदन्तं च (४) अजाद्यदन्तम् ।३३। प०वि०-अजादि-अदन्तम् १।१।। स०-अच् आदिर्यस्य तत्-अजादि, अत् अन्ते यस्य तत्-अदन्तम्, अजादि च तद् अदन्तं चेति अजाद्यदन्तम् (बहुव्रीहिगर्भितकर्मधारयः)। अनु०-द्वन्द्वे, पूर्वमिति चानुवर्तते। अन्वय:-द्वन्द्वेऽजादि अदन्तं पूर्वम्। अर्थ:-द्वन्द्वे समासेऽजादि-अदन्तं पदं पूर्वं प्रयोक्तव्यम्। उदा०-उष्ट्रश्च खरश्च एतयो: समाहार उष्ट्रखरम्। उष्ट्रश्च शशकश्च एतयो: समाहार उष्ट्रशशकम्। . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy