SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३८२ पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-उपसर्जनम् इत्यनुर्तते । अन्वयः - राजदन्तादिषु उपसर्जनं परम् । अर्थः- राजदन्तादिषु शब्देषु उपसर्जनसंज्ञकं पदं परं प्रयोक्तव्यम् । पूर्वसूत्रस्यायमपवादः । उदा०-दन्तानां राजा इति राजदन्तः । वनस्याग्रे इति अग्रेवणम्, इत्यादि । गण:- राजदन्तः । अग्रेवणम् । लिप्तवासितम् । नग्नमुषितम् । सिक्तसंमृष्टम्। मृष्टलुञ्चितम् । अवक्लिन्नपक्वम् । अर्पितोप्तम् । उप्तगाढम् । उलूखलमूसलम् । तण्डुलकिण्वम् । दृषदुपलम् । आरग्वायनबन्धकी। चित्ररथबाह्लीकम् । आवन्त्यश्मकम् । शूद्रार्यम् । स्नातकराजानौ । विष्वक्सेनार्जुनौ । अक्षिध्रुवम् । दारगवम् । धर्मार्थौ । अर्थधर्मौ । कामार्थी | अर्थकामौ । शब्दार्थौ । अर्थशब्दौ । वैकारिकतम् । गजवाजम् । गोपालधानीपूलासम् । पूलासककरण्डम् । स्थूलपूलासम् ।. उशीरबीजम् । सिञ्जास्थम् । चित्रास्वाती । भार्यापती । जायापती । जम्पती । दम्पती । पुत्रपती । पुत्रपशू । केशश्मश्रू । श्मश्रुकेशौ । शिरोबीजम् । सपिर्मधुनी । मधुसर्पिषी । आद्यन्तौ । अन्तादी गुणवृद्धी । वृद्धिगुणौ । इति राजदन्तादय: । 1 आर्यभाषा-अर्थ-(राजदन्तादिषु) राजदन्त आदि शब्दों में (उपसर्जनम् ) उपसर्जन संज्ञावाले पद का (परम् ) पश्चात् प्रयोग करना चाहिये। यह पूर्व सूत्र का अपवाद है। उदा० - दन्तानां राजा इति राजदन्तः । दांतों का राजा । वनस्याग्रे इति अग्रेवणम् । वन का अगला भाग । सिद्धि - (१) राजदन्तः । दन्त+आम्+राजन्+सु । राजन्+दन्त । राजदन्त+सु । राजदन्तः । यहां 'षष्ठी' (२ 121८) इस सूत्र में 'षष्ठी' की उपसर्जन संज्ञा है, अत: समास में षष्ठ्यन्त 'दन्त' शब्द का पर- प्रयोग किया गया है। (२) अग्रेवणम् । वन + ङस् +अग्रे+ङि । अग्रेवणम् । यहां पूर्ववत् उपसर्जन वन का पर-प्रयोग किया गया है। निपातन से ङि-विभक्ति का अलुक् होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy