SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य द्वितीयः पादः तत्पुरुषः पूर्वादयः (१) पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे।१। प०वि०-पूर्व-अपर-अधर-उत्तरम् ११। एकदेशिना ३१ एकाधिकरणे ७।१। स०-पूर्वं च अपरं च अधरं च उत्तरं च एतेषां समाहार:पूर्वापराधरोत्तरम् (समाहारद्वन्द्वः)। एकदेशोऽस्यास्तीति एकदेशी, तेन-एकदेशिना (तद्धितवृत्तिः)। एकं च तदधिकरणमिति एकाधिकरणम्, तस्मिन्-एकाधिकरणे (कर्मधारयतत्पुरुष:)। अन्वय:-पूर्वापराधरोत्तरं सुब् एकदेशिना सुपा सह विभाषा समास एकाधिकरणे तत्पुरुषः। अर्थ:-अवयववाचि पूर्वापराधरोत्तरं सुबन्तम् एकदेशिना= अवयविवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यते, एकाधिकरणे= एकद्रव्येऽभिधेये, तत्पुरुषश्च समासो भवति । षष्ठीतत्पुरुषापवाद: । उदा०-(पूर्वम्) पूर्वं कायस्येति पूर्वकाय: । (अपरम्) अपरं कायस्येति अपरकाय:। (अधरम्) अधरं कायस्येति अधरकाय:। (उत्तरम्) उत्तरं कायस्येति उत्तरकायः। आर्यभाषा-अर्थ-(पूर्वापराधरोत्तरम्) अवयववाची पूर्व, अपर, अधर और उत्तर सुबन्त का (एकदेशिना) अवयववाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है (एकाधिकरणे) यदि एकद्रव्य का कथन करना हो और उस समास की (तत्पुरुषः) तत्पुरुष संज्ञा होती है। यह षष्ठीतत्पुरुष समास का अपवाद है। उदा०-(पूर्व) पूर्वं कायस्येति पूर्वकायः। शरीर का पूर्व भाग। (अपर) अपरं कायस्येति अपरकाय: । शरीर का पश्चिम भाग। (अधर) अधरं कायस्येति अधरकायः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy