SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् 1 आहरवसना। आहरवनिता । कृन्ततिचक्षणा । उद्धरोत्सृजा । उद्धमविधमा । उत्पचविपचा । उत्पतनिपता । उच्चावचम् । उच्चनीचम् । अपचितोपचितम् । अवचितपराचितम् । निश्चप्रचम् । अकिंचनम् । स्नात्वाकालकः । पीत्वास्थिरकः। भुक्त्वासुहितः । प्रोष्यपापीयान् । उत्पत्यव्याकुला। विपत्यरोहिणी । निषण्णश्यामा। अपेहिप्रधसः । इहपञ्चमी । इहद्वितीया । जहि कर्मणा बहुलमभीक्ष्ण्ये कर्तारं चाभिदधाति-जहिजोडः । उज्जहिजोड़: । जहस्तम्बः । उज्जहिस्तम्ब । आख्यातमाख्यातेन क्रियासातत्ये- अश्नीतपिबता । पचतभृज्जता । खादतमोदता । खादताचमता । आहरनिवपा । आवपनिष्किरा । उत्पचविपचा । भिन्द्धिलवणा । छिन्द्विविचक्षणा । पचलवणा । पचप्रकूटा । इति मयूरव्यंसकादयः । अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः । ३५६. आर्यभाषा - अर्थ - (मयूरव्यंसकादयः) मयूरव्यंसक आदि समुदाय (च) ही निपातित किये जाते हैं और उनकी कर्मधारयतत्पुरुष संज्ञा होती है। उदा० - मयूरव्यंसकः । मोर के समान चतुर । छात्रव्यंसकः । विद्यार्थी के समान चतुर । सिद्धि - मयूरव्यंसकः । मयूर + सु + व्यंसक+सु । मयूरव्यंसक+सु । मयूरव्यंसकः ! ऐसे ही- 'छात्रव्यंसकः' आदि । इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीय-अष्टाध्यायी प्रवचने द्वितीयाध्यायस्य प्रथमः पादः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy