SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ३५५ द्वितीयाध्यायस्य प्रथमः पादः अनु०-‘समानाधिकरणेन' इत्यनुवर्तते। अन्वय:-चतुष्पाद: सुप: समानाधिकरणेन गर्भिण्या सुपा सह विभाषा समास: कर्मधारयतत्पुरुषः। अर्थ:-चतुष्पाद्वाचिन: सुबन्ता: समानाधिकरणेन गर्भिणीशब्देन समर्थेन सुबन्तेन सह विकल्पेन समस्यन्ते, समासश्च कर्मधारयतत्पुरुषो भवति । उदा०-गौश्चासौ गर्भिणी इति गोगर्भिणी। अजा चासौ गर्भिणी इति अजगर्भिणी। आर्यभाषा-अर्थ-(चतुष्पाद:) चतुष्पाद्वाची सुबन्तों का (समानाधिकरणेन) समान अधिकरणवाले (गर्भिणी) समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०-गौश्चासौ गर्भिणी इति गोगर्भिणी। गर्भिणी गाय। अजा चासौ गर्भिणी इति अजगर्भिणी । गर्भिणी बकरी। ___ सिद्धि-गोगर्भिणी। गो+सु+गर्भिणी+सु । गोगर्भिणी+सु । गोगर्भिणी। ऐसे ही-अजगर्भिणी। यहां पूर्ववत् (६ ।३।४२) से पुंवद्भाव होता है। मयुरव्यंसकाः मयूरव्यसकादयश्च ।७२। प०वि०-मयूरव्यंसकादय: १।३ च अव्ययम्। स०-मयूरव्यंसक आदिर्येषां ते मयूरव्यंसकादय: (बहुव्रीहि:)। अर्थ:-मयूरव्यंसकादय: समुदाया एव निपात्यन्ते, कर्मधारयतत्पुरुषसंज्ञकाश्च ते भवन्ति। उदा०-मयूरव्यंसकः । छात्रव्यंसकः, इत्यादिकम् । मयूरव्यंसक: । छात्रव्यंसकः । काम्बोजमुण्डः । यवनमुण्ड: । छन्दसि-हस्तेगृह्य । पादेगृह्य । लाङ्लेगृह्य । पुनर्दाय । एहीडादयोऽन्यपदार्थेएहीडम् । एहियवं वर्तत। एहिवाणिजा क्रिया । अपेहिवाणिजा । प्रेहिवाणिजा। एहिस्वागता। अपेहिस्वागता। प्रेहिस्वागता। एहिद्वितीया । अपेहिद्वितीया। प्रोहकटा। अपोहकटा । प्रोहकर्दमा । अपोहकर्दमा । उद्धरचूडा । आहरचेला। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy