SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य प्रथमः पादः ३५३ ( २ ) पानीयशीतम् । पा+अनीयर् । पा+अनीय । पानीय+सु । पानीयम् । पानीय+ सु + शीत+सु । पानीयशीत+सु । पानीयशीतम् । यहां 'पापाने (भ्वा०प०) धातु से 'तव्यत्तव्यानीयर: ' ( ३/२/९६ ) से अनीयर् कृत्य-प्रत्यय है। तत्पश्चात् कृत्य-प्रत्ययान्त पानीय शब्द का अजातिवाची शीत शब्द के साथ कर्मधारय समास है । वर्णवाची (२१) वर्णो वर्णेन । ६६ । प०वि - वर्ण: १ ।१ वर्णेन ३ । १ । अनु०-‘समानाधिकरणेन' इत्यनुवर्तते । अन्वयः-वर्णः कर्मधारयतत्पुरुषः । अर्थ:- वर्णविशेषवाचि सुबन्तं समानाधिकरणेन वर्णविशेषवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यते समासश्च कर्मधारयतत्पुरुषो भवति । सुप् समानाधिकरणेन वर्णेन सुपा सह विभाषा समास: उदा०-कृष्णश्चासौ सारङ्ग इति कृष्णसारङ्गः । लोहितश्चासौ सारङ्ग इति लोहितसारङ्गः । एवम् कृष्णशबलः । लोहितशबलः । आर्यभाषा - अर्थ - (वर्ण) रंगविशेषवाची सुबन्त का ( समानाधिकरणेन ) समान अधिकरणवाले (वर्णेन) रंग विशेषवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०- - कृष्णश्चासौ सारङ्ग इति कृष्णसारङ्गः । काला और चितकबरा । लोहितश्चासौ सारङ्ग इति लोहितसारङ्गः । लाल और चितकबरा । इसी र- कृष्णशबलः । काला और रंग-बिरंगा । लोहितशबल: । लाल और रंगबिरंगा । प्रकार कुमारशब्द: Jain Education International (२२) कुमारः श्रमणादिभिः । ७० । प०वि० - कुमार: १ । १ श्रमणा - आदिभिः ३ । ३ । 1 स०-श्रमणा आदिर्येषां ते श्रमणादयः तैः - श्रमणादिभि: ( बहुव्रीहि: ) । अनु० - 'समानाधिकरणेन' इत्यनुवर्तते । For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy