SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ .. द्वितीयाध्यायस्य प्रथमः पादः ३५१ सिद्धि-गोप्रकाण्डम् । गो-सु+प्रकाण्ड+सु । गोप्रकाण्ड+सु। गोप्रकाण्डम्। ऐसे ही- 'अश्वप्रकाण्डम्' आदि। युवशब्द: (१६) युवा खलतिपलितवलिनजरतीभिः ।६७ । प०वि०-युवा १।१ खलति-पलित-वलिन-जरतीभि: ३।३ । स०-खलतिश्च पलितश्च वलिनश्च जरती च ता:-खलति०जरत्य:, ताभि:-खलति०जरतीभिः (इतरेतरयोगद्वन्द्व:)। अनु०-'समानाधिकरणेन' इत्यनुवर्तते। अन्वय:-युवा सुप् समानाधिकरणैः खलति०जरतीभि: सुभिः सह विभाषा समास: कर्मधारयतत्पुरुषः । अर्थ:-'युवा' इति सुबन्तं समानाधिकरणैः खलति-आदिभि: समथै: सुबन्तै: सह विकल्पेन समस्यते समासश्च कर्मधारयतत्पुरुषो भवति । __ उदा०- (खलति:) युवा चासौ खलतिरिति युवखलति: । (पलित:) युवा चासौ पलित इति युवपलित: । (वलिन:) युवा चासौ वलिन इति युववलिनः । (जरती) युवतिश्चासौ जरती इति युवजरती। आर्यभाषा-अर्थ-(युवा) 'युवा' इस सुबन्त का (समानाधिकरणेन) समान अधिकरणवाले (खलतिजरतीभिः) खलति. पलित, वलिन और जरती सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उस समास की (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०- (खलति) युवा चासौ खलतिरिति युवखलतिः । गंजा युवक। (पलित) युवा चासौ पलित इति युवपलितः । सफेद बालोंवाला युवक। (वलिन) युवा चासौ वलिन इति युववलिन: । झुरियोंवाला युवक । (जरती) युवतिश्चासौ जरती इति युवजरती। बूढी युवति। सिद्धि-(१) युवखलतिः । युवन्+सु+खलति+सु । युवखलति+सु । युवखलति: । यहां 'नलोप: प्रातिपदिकान्तस्य' (८।२७) से न का लोप हो जाता है। (२) युवजरती। युवति+सु+जरती+सु। युवन्+जरती+सु । युवजरती+सु । युवजरती। यहां 'पुंवत् कर्मधारयजातीयदेशीयेषु (६ ॥३।४२) से 'युवति' को मुंबद्भाव होता है। ऐसे ही- 'युवपलित:' आदि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy