SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३५० पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-इभपोटा। इभा+सु+पोटा+सु। इभपोटा+सु । इभपोटा। यहां पुंवत् कर्मधारये ६।३।४२) से इभा को पुंवद्भाव होता है। ऐसे ही 'इभयुवति' आदि। जातिशब्द: (१८) प्रशंसावचनैश्च ।६६ । प०वि०-प्रशंसावचनैः ३।३ च अव्ययम् । अनु०-समानाधिकरणेन, जातिरिति चानुवर्तते। अन्वय:-जाति सुप् समानाधिकरणै: प्रशंसावचनै: सुभिः सह विभाषा समास: कर्मधारयतत्पुरुषः। अर्थ:-जातिवाचि सुबन्तं समानाधिकरणैः प्रशंसावचनैः समर्थैः सह विकल्पेन समस्यते, समासश्च कर्मधारयतत्पुरुषो भवति। उदा०-गौश्च तत् प्रकाण्डमिति गोप्रकाण्डम् । अश्वश्च तत् प्रकाण्डमिति अश्वप्रकाण्डम्। गौश्चेयं मतल्लिका इति गोमतल्लिका। अश्वश्चेयं मतल्लिका इति अश्वमतल्लिका। एवम् गोमचर्चिका । अश्वमचर्चिका। अत्र रूढिशब्दा: प्रशंसावचना मतल्लिकादयो गृह्यन्ते। ते च विशिष्टलिङ्गत्वाद् अन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादाना एव समानाधिकरणा भवन्ति । आर्यभाषा-अर्थ-(जाति:) जातिवाची सुबन्त का (समानाधिकरणेन) समान अधिकरणवाले (प्रशंसावचनैः) प्रशंसावाची समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०-गौश्च तत् प्रकाण्डमिति गोप्रकाण्डम् । प्रशंसनीय गाय। अश्वश्च तत् प्रकाण्डमिति अश्वप्रकाण्डम् । प्रशंसनीय घोड़ा। गौश्चेयं मतल्लिका इति गोमतल्लिका। प्रशंसनीय गाय। अश्वश्चेयं मतल्लिका इति अश्वमतल्लिका । प्रशंसनीय घोड़ा। इसी प्रकार-गोमचर्चिका । प्रशंसनीय गाय। अश्वमचर्चिका । प्रशंसनीय घोड़ा। यहां प्रशंसावाची मतल्लिका आदि रूढि शब्दों का ग्रहण किया जाता है। वे शब्द विशिष्ट लिङ्गवाले होने से, जातिवाची शब्द से भिन्न लिङ्गवाले होने पर भी अपने-अपने लिङ्गवाले रहकर भी समानाधिकरणवाची ही रहते हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy