SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३४८ किं शब्द: पाणिनीय-अष्टाध्यायी-प्रवचनम् (१६) किं क्षेपे । ६४ । प०वि० - किम् १ ।१ क्षेपे ७ । १ । अनु०-‘समानाधिकरणेन' इत्यनुवर्तते । अन्वयः - क्षेपे किं सुप् समानाधिकरणेन सुपा सह विभाषा समास: कर्मधारयतत्पुरुषः । अर्थ :- क्षेपेऽर्थे वर्तमानं किम् इति सुबन्तं समानाधिकरणवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यते समासश्च कर्मधारयतत्पुरुषो भवति । उदा०-कथंभूतः सखा इति किंसखा । किंसखा योऽभिद्रुह्यति । कथं भूतो राजा इति किंराजा । किं राजा यो न रक्षति प्रजाः । आर्यभाषा - अर्थ - (क्षेपे) निन्दा अर्थ में विद्यमान (किम् ) किम् सुबन्त का (समानाधिकरणेन) समान अधिकरणवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी ( तत्पुरुषः ) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०-कथंभूतः सखा इति किंसखा । किं सखा योऽभिद्रुह्यति । वह क्या मित्र है जो विश्वासघात करता है । कथंभूतो राजा इति किंराजा । किं राजा यो न रक्षति प्रजा: । वह क्या राजा है जो प्रजा की रक्षा नहीं करता है। सिद्धि-किंसखा । किम्+सखि+सु । किंसखि+सु । किंसखा । यहां 'किम: क्षेपे' (५/४/७०) से निन्दा अर्थ में समासान्त टच् प्रत्यय का प्रतिषेध होता है। ऐसे ही- किंराजा । जातिशब्द: (१७) पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तेर्जातिः । ६५ । प०वि०- पोटा-युवति स्तोक- कतिपय गृष्टि- धेनु-वशा-वेहद्वष्कयणी- प्रवक्तृ-श्रोत्रिय - अध्यापक - धूर्तेः ३ । ३ जाति:१।१ । सo - पोटा च युवतिश्च स्तोकश्च कतिपयं च गृष्टिश्च धेनुश्च वशा च वेहच्च वष्कयणी च प्रवक्ता च श्रोत्रियश्च अध्यापकश्च धूर्तश्च ते - पोटा०धूर्ता:, तै:- पोटा०धूर्तेः (इतरेतरयोगद्वन्द्वः) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy