SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ द्वितीयाध्यायस्य प्रथमः पादः ३४५ आर्यभाषा-अर्थ-(अनञ्) नज्रहित क्त-प्रत्ययान्त सुबन्त का (समानाधिकरणेन) समान अधिकरणवाले (नविशिष्टेन) केवल नञ् की विशेषतावाले (क्तेन) क्त-प्रत्ययान्त समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०-कृतं च तद् अकृतमिति कृताकृतम् । जो किया वह न किया हुआ-सा । भुक्तं च तद् अभुक्तमिति भुक्ताभुक्तम् । जो खाया वह न खाया हुआ-सा। सिद्धि-कृताकृतम् । कृत+सु+अकृत+सु। कृताकृत+सु। कृताकृतम्। कृ+क्त। कृत+सु+कृतम्। ऐसे ही-भुक्ताभुक्तम् । सहादय: (१३) सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः।६१। प०वि०-सत्-महत्-परम-उत्तम-उत्कृष्टा: १।३ पूज्यमानैः ३।३ । स०-सत् च महत् च परमश्च उत्तमश्च उत्कृष्टश्च तेसन्महत्परमोत्तमोत्कृष्टाः (इतरेतरयोगद्वन्द्व:)। अनु०-'समानाधिकरणेन' इत्यनुवर्तते । अन्वय:-सन् उत्कृष्टा सुप: समानाधिकरणैः पूज्यमानैः सुभिः सह विभाषा समास: कर्मधारयतत्पुरुषः । अर्थ:-सन्महत्परमोत्तमोत्तमत्कृष्टा: सुबन्ता: समानाधिकरणैः पूज्यमानवाचिभि: समर्थैः सुबन्तैः सह विकल्पेन समस्यन्ते समासश्च कर्मधारयतत्पुरुषो भवति। उदा०-(सत्) सच्चासौ पुरुष इति सत्पुरुषः। (महत्) महाँश्चासौ पुरुष इति महापुरुषः। (परम:) परमश्चासौ पुरुष इति परमपुरुषः । (उत्तम:) उत्तमश्चासौ पुरुष इति उत्तमपुरुष: । (उत्कृष्ट:) उत्कृष्टश्चासौ पुरुष इति उत्कृष्टपुरुषः । आर्यभाषा-अर्थ-(सन्उत्कृष्टा:) सत्, महत्, परम, उत्तम और उत्कृष्ट सुबन्तों का (समानाधिकरणेन) समान अधिकरणवाले (पूज्यमानै:) पूज्यमानवाची समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy