SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी- प्रवचनम् श्रेणि । एक । पूग । कुण्ड । राशि। विशिख । निचय । निधान । इन्द्र। देव । मुण्ड। भूत । श्रवण । वदान्य । अध्यापक । ब्राह्मण । क्षत्रिय । पटु । पण्डित । कुशल । चपल । निपुण । कृपण । इति श्रेण्यादयः । 1 कृत । मित। मत। भूत। उक्त | समाज्ञात । समाम्नात। समाख्यात। सम्भावित। अवधारित। निराकृत । अवकल्पित । उपकृत। उपाकृत। इति कृतादयः । आर्यभाषा- अर्थ - (श्रेण्यादयः) श्रेणि आदि सुबन्तों का ( समानाधिकरणेन ) समान अधिकरणवाले (कृतादिभिः) कृत आदि समर्थ सुबन्तों के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। श्रेणि आदि में च्वि-प्रत्यय के अर्थ (अभूततद्भाव) का कथन करना चाहिये । उदा०-अश्रेणयः श्रेणयः कृता इति श्रेणिकृता: । जो पंक्तिबद्ध नहीं थे उन्हें पंक्तिबद्ध किया गया। अनेके एके कृता इति एककृता: । जो एक नहीं थे उन्हें एक किया गया। ३४४ सिद्धि-श्रेणिकृता । श्रेणि+जस्+कृत+जस् । श्रेणिकृत +जस् । श्रेणिकृताः । ऐसे ही - 'एककृता:' आदि । अनञ् (१२) क्तेन नञ्विशिष्टेनानञ् ॥ ६० । प०वि०-क्तेन ३ । १ नञ् - विशिष्टेन ३ । १ अनञ् १ । १ । स० - नजा एव विशिष्ट इति नञ्विशिष्ट:, तेन नञ्विशिष्टेन (तृतीयातत्पुरुषः) । न विद्यते नञ् यस्मिन् सः - अनञ् ( बहुव्रीहि: ) । अनु० - 'समानाधिकरणेन' इत्यनुवर्तते । अन्वयः-अनञ् क्तः सुप् नञ्विशिष्टेन क्तेन सुपा सह विभाषा समासः कर्मधारयतत्पुरुषः । अर्थः-अनञ्=नत्रहितं क्तान्तं सुबन्तं समानाधिकरणेन नञ्विशिष्टेन क्त - प्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते समासश्च कर्मधारयतत्पुरुषो भवति । उदा०-कृतं च तद् अकृतमिति कृताकृतम् । भुक्तं च तद् अभुक्तमिति भुक्ताभुक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy