SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३४३ द्वितीयाध्यायस्य प्रथमः पादः (मध्य:) मध्यश्चासौ पुरुष इति मध्यपुरुष:। (मध्यम:) मध्यमश्चासौ पुरुष इति मध्यमपुरुष:। (वीर:) वीरश्चासौ पुरुष इति वीरपुरुषः । ____ आर्यभाषा-अर्थ-(पूर्वव्वीराः) पूर्व, अपर, प्रथम, चरम, जघन्य, समान, मध्य, मध्यम तथा वीर सुबन्तों का (च) भी (समानाधिकरणेन) समान अधिकरणवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०-(पूर्व) पूर्वश्चासौ पुरुष इति पूर्वपुरुषः । पहला पुरुष। (अपर) अपरश्चासौ पुरुष इति अपरपुरुषः। दूसरा पुरुष। (प्रथम) प्रथमश्चासौ पुरुष इति प्रथमपुरुषः । प्रथम पुरुष। (चरम) चरमश्चासौ पुरुष इति चरमपुरुषः । अन्तिम पुरुष। (जघन्य) जघन्यश्चासौ पुरुष इति जघन्यपुरुषः । क्रूर पुरुष। (समान) समानश्चासौ पुरुष इति समानुपुरुषः। सदृश पुरुष। (मध्य) मध्यश्चासौ पुरुष इति मध्यपुरुषः । मध्यकोटि का पुरुष। (मध्यम) मध्यमश्चासौ पुरुष इति मध्यमपुरुष: । मध्यस्थ पुरुष । (वीर) वीरश्चासौ पुरुष इति वीरपुरुषः । वीरपुरुष। सिद्धि-प्रथमपुरुषः। प्रथम+सु+पुरुष+सु। प्रथमपुरुष+सु। प्रथमपुरुषः। ऐसे ही- 'अपरपुरुष:' आदि। श्रेणि-आदयः . (११) श्रेण्यादयः कृतादिभिः ।५६। प०वि०-श्रेणि-आदय: १।३ कृत-आदिभि: ३।३ । स०-श्रेणिरादिर्येषां ते-श्रेण्यादयः (बहुव्रीहिः)। कृत आदिर्येषां ते-कृतादय:, तै:-कृतादिभि: (बहुव्रीहि:)। अनु०-'समानाधिकरणेन' इत्यनुवर्तते। अन्वय:-श्रेण्यादय: सुप: कृतादिभि: सुभिः सह विभाषा समास: कर्मधारयतत्पुरुषः। __ अर्थ:-श्रेण्यादय: सुबन्ता: समानाधिकरणैः कृतादिभि: समर्थैः सुबन्तैः सह विकल्पेन समस्यन्ते कर्मधारयतत्पुरुषश्च समासो भवति । श्रेण्यादिषु च्व्यर्थवचनं कर्त्तव्यम्। उदा०-अश्रेणय: श्रेणयः कृता इति श्रेणिकृताः । अनेके एके कृता इति एककृताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy