SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३३४ __पाणिनीय-अष्टाध्यायी-प्रवचनम् पुराणान्नम्। (नव:) नवं च तदन्नमिति नवान्नम्। (केवल:) केवलं च तदन्नमिति केवलान्नम्। आर्यभाषा-अर्थ-(पूर्वकाल०केवला:) पूर्वकालवाची तथा एक, सर्व, जरत्, पुराण, नव और केवल सुबन्तों का (समानाधिकरणेन) समान द्रव्यवाची समर्थ सुबन्त के साथ (विभाषा) विकल्प से समास होता है और उसकी (तत्पुरुषः) कर्मधारयतत्पुरुष संज्ञा होती है। उदा०-(पूर्वकाल) स्नातश्चासौ अनुलिप्त इति स्नातानुलिप्तो ब्राह्मणः। पहले स्नान किया पश्चात् चन्दन लेप किया हुआ ब्राह्मण। कृष्टं च तत समीकृतमिति कृष्टसमीकृतं क्षेत्रम् । पहले हल चलाया पश्चात् मैज से एक समान किया हुआ खेत । (एक) एका चेयं शाटीति एकशाटी। एक साड़ी। (सर्व) सर्वे च ते देवा इति सर्वदेवा: । सब विद्वान् । (जरत्) जरत् चासौ हस्तीति जरदहस्ती। बूढ़ा हाथी। (पुराण) पुराणं च तद् अन्नमिति पुराणान्नम् । पुराना अनाज। (नव) नवं च तद् अन्नमिति नवान्नम् । नया अनाज। (केवल) केवलं च तद् अन्नमिति केवलान्नम् । केवल अनाज । सिद्धि-स्नातानुलिप्त: । स्नात+सु+अनुलिप्त+सु । स्नातानुलिप्त+सु। स्नातानुलिप्तः । ऐसे ही कृष्टसमीकृतम्' आदि। विशेष-जहां दो पद एक अधिकरण-द्रव्य के वाची होते हैं और उनमें समान विभक्ति समान वचन और समान लिङ्ग होता है उसे समानाधिकरण कहते हैं। तत्पुरुषः समानाधिकरण: कर्मधारयः' (१।२।४२) से समानाधिकरण तत्पुरुष की कर्मधारय संज्ञा होती है। दिक संख्या च (२) दिसंख्ये संज्ञायाम्।५०। प०वि०-दिक्-संख्ये १।२ संज्ञायाम् ७१। स०-दिक् च संख्या च ते दिक्संख्ये (इतरेतरयोगद्वन्द्वः)। . अनु०-'समानाधिकरणेन' इत्यनुवर्तते। अन्वय:-दिक्संख्ये सुपौ समानाधिकरणेन सुपा सह विभाषा समास: संज्ञायां कर्मधारयतत्पुरुषः। अर्थ:-दिग्वाचि संख्यावाचि च सुबन्तं समानाधिकरणेन समर्थन सुबन्तेन सह विकल्पेन समस्यते संज्ञायां विषये समासश्च कर्मधारयतत्पुरुषो भवति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003296
Book TitlePaniniya Ashtadhyayi Pravachanam Part 01
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy